Skip to main content

Text 9

Text 9

Devanagari

Devanagari

श्रीशुक उवाच
श‍ृणुष्वावहितो राजन्नितिहासमिमं यथा ।
श्रुतं द्वैपायनमुखान्नारदाद्देवलादपि ॥ ९ ॥

Text

Texto

śrī-śuka uvāca
śṛṇuṣvāvahito rājann
itihāsam imaṁ yathā
śrutaṁ dvaipāyana-mukhān
nāradād devalād api
śrī-śuka uvāca
śṛṇuṣvāvahito rājann
itihāsam imaṁ yathā
śrutaṁ dvaipāyana-mukhān
nāradād devalād api

Synonyms

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; śṛṇuṣva — please hear; avahitaḥ — with great attention; rājan — O King; itihāsam — history; imam — this; yathā — just as; śrutam — heard; dvaipāyana — of Vyāsadeva; mukhāt — from the mouth; nāradāt — from Nārada; devalāt — from Devala Ṛṣi; api — also.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; śṛṇuṣva — por favor, escucha; avahitaḥ — con gran atención; rājan — ¡oh, rey!; itihāsam — historia; imam — esta; yathā — tal y como; śrutam — escuchada; dvaipāyana — de Vyāsadeva; mukhāt — de la boca; nāradāt — de Nārada; devalāt — de Devala Ṛṣi; api — también.

Translation

Traducción

Śrī Śukadeva Gosvāmī said: O King, I shall speak to you the same history I have heard from the mouths of Vyāsadeva, Nārada and Devala. Please listen with attention.

Śrī Śukadeva Gosvāmī dijo: ¡Oh, rey!, te contaré la historia que yo mismo escuché de labios de Vyāsadeva, Nārada y Devala. Por favor, escucha con atención.