Skip to main content

Text 41

Text 41

Devanagari

Devanagari

दासीनां को नु सन्ताप: स्वामिन: परिचर्यया ।
अभीक्ष्णं लब्धमानानां दास्या दासीव दुर्भगा: ॥ ४१ ॥

Text

Texto

dāsīnāṁ ko nu santāpaḥ
svāminaḥ paricaryayā
abhīkṣṇaṁ labdha-mānānāṁ
dāsyā dāsīva durbhagāḥ
dāsīnāṁ ko nu santāpaḥ
svāminaḥ paricaryayā
abhīkṣṇaṁ labdha-mānānāṁ
dāsyā dāsīva durbhagāḥ

Synonyms

Palabra por palabra

dāsīnām — of the maidservants; kaḥ — what; nu — indeed; santāpaḥ — lamentation; svāminaḥ — unto the husband; paricaryayā — by rendering service; abhīkṣṇam — constantly; labdha-mānānām — honored; dāsyāḥ — of the maidservant; dāsī iva — like a maidservant; durbhagāḥ — most unfortunate.

dāsīnām — de las sirvientas; kaḥ — qué; nu — en verdad; santāpaḥ — lamentación; svāminaḥ — al esposo; paricaryayā — por ofrecer servicio; abhīkṣṇam — constantemente; labdha-mānānām — honradas; dāsyāḥ — de la sirvienta; dāsī iva — como una sirvienta; durbhagāḥ — enormemente desdichadas.

Translation

Traducción

Even maidservants who are constantly engaged in rendering service to the husband are honored by the husband, and thus they have nothing for which to lament. Our position, however, is that we are maidservants of the maidservant. Therefore we are most unfortunate.

Hasta las sirvientas que se ocupan constantemente en servir al esposo son honradas por él, de forma que no tienen de qué lamentarse. Nosotras, sin embargo, hacemos de sirvientas de la sirvienta; somos enormemente desdichadas.