Skip to main content

Text 14

Sloka 14

Devanagari

Dévanágarí

तस्यैकदा तु भवनमङ्गिरा भगवानृषि: ।
लोकाननुचरन्नेतानुपागच्छद्यद‍ृच्छया ॥ १४ ॥

Text

Verš

tasyaikadā tu bhavanam
aṅgirā bhagavān ṛṣiḥ
lokān anucarann etān
upāgacchad yadṛcchayā
tasyaikadā tu bhavanam
aṅgirā bhagavān ṛṣiḥ
lokān anucarann etān
upāgacchad yadṛcchayā

Synonyms

Synonyma

tasya — of him; ekadā — once upon a time; tu — but; bhavanam — to the palace; aṅgirāḥ — Aṅgirā; bhagavān — very powerful; ṛṣiḥ — sage; lokān — planets; anucaran — traveling around; etān — these; upāgacchat — came; yadṛcchayā — suddenly.

tasya — jeho; ekadā — jednou; tu — ale; bhavanam — do paláce; aṅgirāḥ — Aṅgirā; bhagavān — velice mocný; ṛṣiḥ — mudrc; lokān — planetách; anucaran — cestující po; etān — tyto; upāgacchat — přišel; yadṛcchayā — náhle.

Translation

Překlad

Once upon a time, when the powerful sage named Aṅgirā was traveling all over the universe without engagement, by his sweet will he came to the palace of King Citraketu.

Jednou když mocný mudrc jménem Aṅgirā cestoval po celém vesmíru, nevázaný žádnými povinnostmi, ze své dobré vůle přišel do paláce krále Citraketua.