Skip to main content

Text 13

Text 13

Devanagari

Devanagari

न तस्य सम्पद: सर्वा महिष्यो वामलोचना: ।
सार्वभौमस्य भूश्चेयमभवन्प्रीतिहेतव: ॥ १३ ॥

Text

Texto

na tasya sampadaḥ sarvā
mahiṣyo vāma-locanāḥ
sārvabhaumasya bhūś ceyam
abhavan prīti-hetavaḥ
na tasya sampadaḥ sarvā
mahiṣyo vāma-locanāḥ
sārvabhaumasya bhūś ceyam
abhavan prīti-hetavaḥ

Synonyms

Palabra por palabra

na — not; tasya — of him (Citraketu); sampadaḥ — the great opulences; sarvāḥ — all; mahiṣyaḥ — the queens; vāma-locanāḥ — having very attractive eyes; sārva-bhaumasya — of the emperor; bhūḥ — land; ca — also; iyam — this; abhavan — were; prīti-hetavaḥ — sources of pleasure.

na — no; tasya — de él (Citraketu); sampadaḥ — las grandes opulencias; sarvāḥ — todas; mahiṣyaḥ — las reinas; vāma-locanāḥ — de ojos muy atractivos; sārva-bhaumasya — del emperador; bhūḥ — tierra; ca — también; iyam — esto; abhavan — eran; prīti-hetavaḥ — fuentes de placer.

Translation

Traducción

His queens all had beautiful faces and attractive eyes, yet neither his opulences, his hundreds and thousands of queens, nor the lands of which he was the supreme proprietor were sources of happiness for him.

Todas sus reinas tenían el rostro hermoso y los ojos atractivos, pero ni las opulencias que poseía, ni sus cientos de miles de esposas, ni las tierras de las que era señor absoluto, eran fuente de felicidad para él.