Skip to main content

Text 13

Sloka 13

Devanagari

Dévanágarí

न तस्य सम्पद: सर्वा महिष्यो वामलोचना: ।
सार्वभौमस्य भूश्चेयमभवन्प्रीतिहेतव: ॥ १३ ॥

Text

Verš

na tasya sampadaḥ sarvā
mahiṣyo vāma-locanāḥ
sārvabhaumasya bhūś ceyam
abhavan prīti-hetavaḥ
na tasya sampadaḥ sarvā
mahiṣyo vāma-locanāḥ
sārvabhaumasya bhūś ceyam
abhavan prīti-hetavaḥ

Synonyms

Synonyma

na — not; tasya — of him (Citraketu); sampadaḥ — the great opulences; sarvāḥ — all; mahiṣyaḥ — the queens; vāma-locanāḥ — having very attractive eyes; sārva-bhaumasya — of the emperor; bhūḥ — land; ca — also; iyam — this; abhavan — were; prīti-hetavaḥ — sources of pleasure.

na — ne; tasya — jeho (Citraketua); sampadaḥ — největší bohatství; sarvāḥ — všechny; mahiṣyaḥ — královny; vāma-locanāḥ — které měly velice přitažlivé oči; sārva-bhaumasya — vládce; bhūḥ — země; ca — také; iyam — toto; abhavan — byly; prīti-hetavaḥ — zdroje potěšení.

Translation

Překlad

His queens all had beautiful faces and attractive eyes, yet neither his opulences, his hundreds and thousands of queens, nor the lands of which he was the supreme proprietor were sources of happiness for him.

Všechny jeho královny měly nádherné obličeje s přitažlivýma očima, ale přesto ani jeho bohatství, stovky a tisíce královen, ani země, jejímž byl svrchovaným vlastníkem, mu nepřinášely štěstí.