Skip to main content

Text 6

Text 6

Devanagari

Devanagari

श्रीशुक उवाच
ऋषयस्तदुपाकर्ण्य महेन्द्रमिदमब्रुवन् ।
याजयिष्याम भद्रं ते हयमेधेन मा स्म भै: ॥ ६ ॥

Text

Texto

śrī-śuka uvāca
ṛṣayas tad upākarṇya
mahendram idam abruvan
yājayiṣyāma bhadraṁ te
hayamedhena mā sma bhaiḥ
śrī-śuka uvāca
ṛṣayas tad upākarṇya
mahendram idam abruvan
yājayiṣyāma bhadraṁ te
hayamedhena mā sma bhaiḥ

Synonyms

Palabra por palabra

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; ṛṣayaḥ — the great sages; tat — that; upākarṇya — hearing; mahā-indram — unto King Indra; idam — this; abruvan — spoke; yājayiṣyāmaḥ — we shall perform a great sacrifice; bhadram — good fortune; te — unto you; hayamedhena — by the horse sacrifice; sma bhaiḥ — do not be afraid.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; ṛṣayaḥ — los grandes sabios; tat — eso; upākarṇya — al escuchar; mahā-indram — al rey Indra; idam — esto; abruvan — dijeron; yājayiṣyāmaḥ — celebraremos un gran sacrificio; bhadram — buena fortuna; te — a ti; hayamedhena — con el sacrificio de caballo; sma bhaiḥ — no temas.

Translation

Traducción

Śrī Śukadeva Gosvāmī said: Hearing this, the great sages replied to King Indra, “O King of heaven, all good fortune unto you. Do not fear. We shall perform an aśvamedha sacrifice to release you from any sin you may accrue by killing the brāhmaṇa.”

Śrī Śukadeva Gosvāmī dijo: Al escuchar esto, los grandes sabios contestaron al rey Indra: «¡Oh, rey del cielo!, te deseamos toda buena fortuna. No temas. Celebraremos un sacrificio aśvamedha y te liberaremos de todo posible pecado que te pueda afectar por matar al brāhmaṇa».