Skip to main content

Text 24

Text 24

Devanagari

Devanagari

आविध्य परिघं वृत्र: कार्ष्णायसमरिन्दम: ।
इन्द्राय प्राहिणोद् घोरं वामहस्तेन मारिष ॥ २४ ॥

Text

Texto

āvidhya parighaṁ vṛtraḥ
kārṣṇāyasam arindamaḥ
indrāya prāhiṇod ghoraṁ
vāma-hastena māriṣa
āvidhya parighaṁ vṛtraḥ
kārṣṇāyasam arindamaḥ
indrāya prāhiṇod ghoraṁ
vāma-hastena māriṣa

Synonyms

Palabra por palabra

āvidhya — whirling; parigham — the club; vṛtraḥ — Vṛtrāsura; kārṣṇa-ayasam — made of iron; arim-damaḥ — who was competent to subdue his enemy; indrāya — at Indra; prāhiṇot — threw; ghoram — very fearful; vāma-hastena — with his left hand; māriṣa — O best of kings, Mahārāja Parīkṣit.

āvidhya — hacer girar; parigham — la maza; vṛtraḥ — Vṛtrāsura; kārṣṇa-ayasam — hecha de hierro; arim-damaḥ — que era capaz de vencer a su enemigo; indrāya — a Indra; prāhiṇot — arrojó; ghoram — muy terrible; vāma-hastena — con la mano izquierda; māriṣa — ¡oh, Mahārāja Parīkṣit, el mejor de los reyes!

Translation

Traducción

O Mahārāja Parīkṣit, Vṛtrāsura, who was completely able to subdue his enemy, took his iron club, whirled it around, aimed it at Indra and then threw it at him with his left hand.

¡Oh, Mahārāja Parīkṣit!, Vṛtrāsura, que era perfectamente capaz de vencer a su enemigo, empuñó su maza de hierro, la hizo girar y, apuntando hacia Indra, se la arrojó con la mano izquierda.