Skip to main content

Text 23

Text 23

Devanagari

Devanagari

शूलै: परश्वधै: खड्‌गै: शतघ्नीभिर्भुशुण्डिभि: ।
सर्वतोऽवाकिरन् शस्त्रैरस्त्रैश्च विबुधर्षभान् ॥ २३ ॥

Text

Texto

śūlaiḥ paraśvadhaiḥ khaḍgaiḥ
śataghnībhir bhuśuṇḍibhiḥ
sarvato ’vākiran śastrair
astraiś ca vibudharṣabhān
śūlaiḥ paraśvadhaiḥ khaḍgaiḥ
śataghnībhir bhuśuṇḍibhiḥ
sarvato ’vākiran śastrair
astraiś ca vibudharṣabhān

Synonyms

Palabra por palabra

śūlaiḥ — by spears; paraśvadhaiḥ — by axes; khaḍgaiḥ — by swords; śataghnībhiḥ — by śataghnīs; bhuśuṇḍibhiḥ — by bhuśuṇḍis; sarvataḥ — all around; avākiran — scattered; śastraiḥ — with weapons; astraiḥ — with arrows; ca — and; vibudha-ṛṣabhān — the chiefs of the demigods.

śūlaiḥ — con lanzas; paraśvadhaih — con hachas; khaḍgaiḥ — con espadas; śataghnībhiḥ — con śataghnīs, bhuśuṇḍibhiḥ–con bhuśuṇḍis; sarvataḥ — por todas partes; avākiran — dispersaron; śastraiḥ — con armas; astraiḥ — con flechas; ca — y; vibudha-ṛṣabhān — a los jefes de los semidioses.

Translation

Traducción

Armed with lances, tridents, axes, swords and other weapons like śataghnīs and bhuśuṇḍis, the demons attacked from different directions and scattered all the chiefs of the demigod armies.

Empuñando lanzas, tridentes, hachas, espadas y otras armas, como śataghnīs y bhuśuṇḍis, los demonios atacaron en distintas direcciones y dispersaron a los jefes de los ejércitos de los semidioses.