Skip to main content

Texts 17-18

Texts 17-18

Devanagari

Devanagari

रुद्रैर्वसुभिरादित्यैरश्विभ्यां पितृवह्निभि: ।
मरुद्भ‍िर्ऋभुभि: साध्यैर्विश्वेदेवैर्मरुत्पतिम् ॥ १७ ॥
द‍ृष्ट्वा वज्रधरं शक्रं रोचमानं स्वया श्रिया ।
नामृष्यन्नसुरा राजन्मृधे वृत्रपुर:सरा: ॥ १८ ॥

Text

Texto

rudrair vasubhir ādityair
aśvibhyāṁ pitṛ-vahnibhiḥ
marudbhir ṛbhubhiḥ sādhyair
viśvedevair marut-patim
rudrair vasubhir ādityair
aśvibhyāṁ pitṛ-vahnibhiḥ
marudbhir ṛbhubhiḥ sādhyair
viśvedevair marut-patim
dṛṣṭvā vajra-dharaṁ śakraṁ
rocamānaṁ svayā śriyā
nāmṛṣyann asurā rājan
mṛdhe vṛtra-puraḥsarāḥ
dṛṣṭvā vajra-dharaṁ śakraṁ
rocamānaṁ svayā śriyā
nāmṛṣyann asurā rājan
mṛdhe vṛtra-puraḥsarāḥ

Synonyms

Palabra por palabra

rudraiḥ — by the Rudras; vasubhiḥ — by the Vasus; ādityaiḥ — by the Ādityas; aśvibhyām — by the Aśvinī-kumāras; pitṛ — by the Pitās; vahnibhiḥ — and the Vahnis; marudbhiḥ — by the Maruts; ṛbhubhiḥ — by the Ṛbhus; sādhyaiḥ — by the Sādhyas; viśve-devaiḥ — by the Viśvadevas; marut-patim — Indra, the heavenly King; dṛṣṭvā — seeing; vajra-dharam — bearing the thunderbolt; śakram — another name of Indra; rocamānam — shining; svayā — by his own; śriyā — opulence; na — not; amṛṣyan — tolerated; asurāḥ — all the demons; rājan — O King; mṛdhe — in the fight; vṛtra-puraḥsarāḥ — headed by Vṛtrāsura.

rudraiḥ — por los rudras; vasubhiḥ — por los Vasus; ādityaiḥ — por los ādityas; aśvibhyām — por los Aśvinī-kumāras; pitṛ — por los pitās; vahnibhiḥ — y los vahnis; marudbhiḥ — por los Maruts; ṛbhubhiḥ — por los ṛbhus; sādhyaiḥ — por los sādhyas; viśve-devaiḥ — por los viśvadevas; marut-patim — a Indra, el rey celestial; dṛṣṭvā — al ver; vajra-dharam — llevando el rayo; śakram — otro nombre de Indra; rocamānam — brillando; svayā — con su propia; śriyā — opulencia; na — no; amṛṣyan — toleraban; asurāḥ — todos los demonios; rājan — ¡oh, rey!; mṛdhe — en la lucha; vṛtra-puraḥsarāḥ — encabezados por Vṛtrāsura.

Translation

Traducción

O King, when all the asuras came onto the battlefield, headed by Vṛtrāsura, they saw King Indra carrying the thunderbolt and surrounded by the Rudras, Vasus, Ādityas, Aśvinī-kumāras, Pitās, Vahnis, Maruts, Ṛbhus, Sādhyas and Viśvadevas. Surrounded by his company, Indra shone so brightly that his effulgence was intolerable to the demons.

¡Oh, rey!, cuando los asuras, guiados por Vṛtrāsura, llegaron al campo de batalla, vieron allí al rey Indra armado con el rayo y rodeado por los rudras, los Vasus, los ádityas, los Aśvinī-kumāras, los pitās, los vahnis, los Maruts, los ṛbhus, los sādhyas y los viśvadevas. Rodeado por su ejército, Indra brillaba con tal esplendor que los demonios no podían tolerar su refulgencia.