Skip to main content

Texts 17-18

Sloka 17-18

Devanagari

Dévanágarí

रुद्रैर्वसुभिरादित्यैरश्विभ्यां पितृवह्निभि: ।
मरुद्भ‍िर्ऋभुभि: साध्यैर्विश्वेदेवैर्मरुत्पतिम् ॥ १७ ॥
द‍ृष्ट्वा वज्रधरं शक्रं रोचमानं स्वया श्रिया ।
नामृष्यन्नसुरा राजन्मृधे वृत्रपुर:सरा: ॥ १८ ॥

Text

Verš

rudrair vasubhir ādityair
aśvibhyāṁ pitṛ-vahnibhiḥ
marudbhir ṛbhubhiḥ sādhyair
viśvedevair marut-patim
rudrair vasubhir ādityair
aśvibhyāṁ pitṛ-vahnibhiḥ
marudbhir ṛbhubhiḥ sādhyair
viśvedevair marut-patim
dṛṣṭvā vajra-dharaṁ śakraṁ
rocamānaṁ svayā śriyā
nāmṛṣyann asurā rājan
mṛdhe vṛtra-puraḥsarāḥ
dṛṣṭvā vajra-dharaṁ śakraṁ
rocamānaṁ svayā śriyā
nāmṛṣyann asurā rājan
mṛdhe vṛtra-puraḥsarāḥ

Synonyms

Synonyma

rudraiḥ — by the Rudras; vasubhiḥ — by the Vasus; ādityaiḥ — by the Ādityas; aśvibhyām — by the Aśvinī-kumāras; pitṛ — by the Pitās; vahnibhiḥ — and the Vahnis; marudbhiḥ — by the Maruts; ṛbhubhiḥ — by the Ṛbhus; sādhyaiḥ — by the Sādhyas; viśve-devaiḥ — by the Viśvadevas; marut-patim — Indra, the heavenly King; dṛṣṭvā — seeing; vajra-dharam — bearing the thunderbolt; śakram — another name of Indra; rocamānam — shining; svayā — by his own; śriyā — opulence; na — not; amṛṣyan — tolerated; asurāḥ — all the demons; rājan — O King; mṛdhe — in the fight; vṛtra-puraḥsarāḥ — headed by Vṛtrāsura.

rudraiḥ — Rudry; vasubhiḥ — Vasuy; ādityaiḥ — Ādityi; aśvibhyām — Aśvinī-kumāry; pitṛ — Pity; vahnibhiḥ — Vahnii; marudbhiḥ — Maruty; ṛbhubhiḥ — Ṛbhuy; sādhyaiḥ — Sādhyi; viśve-devaiḥ — Viśvadevy; marut-patim — Indru, nebeského krále; dṛṣṭvā — když viděli; vajra-dharam — nesoucího blesk; śakram — další jméno Indry; rocamānam — zářícího; svayā — svým vlastním; śriyā — bohatstvím; na — ne; amṛṣyan — mohli snést; asurāḥ — všichni démoni; rājan — ó králi; mṛdhe — v boji; vṛtra-puraḥsarāḥ — v čele s Vṛtrāsurou.

Translation

Překlad

O King, when all the asuras came onto the battlefield, headed by Vṛtrāsura, they saw King Indra carrying the thunderbolt and surrounded by the Rudras, Vasus, Ādityas, Aśvinī-kumāras, Pitās, Vahnis, Maruts, Ṛbhus, Sādhyas and Viśvadevas. Surrounded by his company, Indra shone so brightly that his effulgence was intolerable to the demons.

Ó králi, když všichni asurové v čele s Vṛtrāsurou přišli na bojiště, viděli krále Indru nesoucího blesk uprostřed zástupu Rudrů, Vasuů, Ādityů, Aśvinī-kumārů, Pitů, Vahniů, Marutů, Ṛbhuů, Sādhyů a Viśvadevů. Indra, obklopen svou společností, vydával tak pronikavou záři, že ji démoni nemohli snést.