Skip to main content

Text 1

Text 1

Devanagari

Devanagari

श्रीबादरायणिरुवाच
इन्द्रमेवं समादिश्य भगवान् विश्वभावन: ।
पश्यतामनिमेषाणां तत्रैवान्तर्दधे हरि: ॥ १ ॥

Text

Texto

śrī-bādarāyaṇir uvāca
indram evaṁ samādiśya
bhagavān viśva-bhāvanaḥ
paśyatām animeṣāṇāṁ
tatraivāntardadhe hariḥ
śrī-bādarāyaṇir uvāca
indram evaṁ samādiśya
bhagavān viśva-bhāvanaḥ
paśyatām animeṣāṇāṁ
tatraivāntardadhe hariḥ

Synonyms

Palabra por palabra

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī said; indram — Indra, the heavenly King; evam — thus; samādiśya — after instructing; bhagavān — the Supreme Personality of Godhead; viśva-bhāvanaḥ — the original cause of all cosmic manifestations; paśyatām animeṣāṇām — while the demigods were looking on; tatra — then and there; eva — indeed; antardadhe — disappeared; hariḥ — the Lord.

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī dijo; indram — a Indra, el rey celestial; evam — así; samādiśya — tras instruir; bhagavān — la Suprema Personalidad de Dios; viśva-bhāvanaḥ — la causa original de todas las manifestaciones cósmicas; paśyatām animeṣāṇām — mientras los semidioses Le contemplaban; tatra — allí mismo, inmediatamente; eva — en verdad; antardadhe — desapareció; hariḥ — el Señor.

Translation

Traducción

Śrī Śukadeva Gosvāmī said: After instructing Indra in this way, the Supreme Personality of Godhead, Hari, the cause of the cosmic manifestation, then and there disappeared from the presence of the onlooking demigods.

Śrī Śukadeva Gosvāmī dijo: Tras instruir a Indra de este modo, la Suprema Personalidad de Dios, Hari, la causa de la manifestación cósmica, desapareció inmediatamente, mientras todos los semidioses Lo contemplaban.