Skip to main content

Text 23

Sloka 23

Devanagari

Dévanágarí

एवं निवसतस्तस्य लालयानस्य तत्सुतान् ।
कालोऽत्यगान्महान् राजन्नष्टाशीत्यायुष: समा: ॥ २३ ॥

Text

Verš

evaṁ nivasatas tasya
lālayānasya tat-sutān
kālo ’tyagān mahān rājann
aṣṭāśītyāyuṣaḥ samāḥ
evaṁ nivasatas tasya
lālayānasya tat-sutān
kālo ’tyagān mahān rājann
aṣṭāśītyāyuṣaḥ samāḥ

Synonyms

Synonyma

evam — in this way; nivasataḥ — living; tasya — of him (Ajāmila); lālayānasya — maintaining; tat — of her (the śūdrāṇī); sutān — sons; kālaḥ — time; atyagāt — passed away; mahān — a great amount; rājan — O King; aṣṭāśītyā — eighty-eight; āyuṣaḥ — of the duration of life; samāḥ — years.

evam — takto; nivasataḥ — žijící; tasya — jeho (Ajāmila); lālayānasya — jenž udržoval; tat — její (śūdrāṇī); sutān — syny; kālaḥ — čas; atyagāt — uplynul; mahān — velké množství; rājan — ó králi; aṣṭāśītyā — osmdesát osm; āyuṣaḥ — délky života; samāḥ — let.

Translation

Překlad

My dear King, while he thus spent his time in abominable, sinful activities to maintain his family of many sons, eighty-eight years of his life passed by.

Můj milý králi, zatímco takto trávil čas odpornými hříšnými činnostmi pro zaopatření své rodiny s mnoha syny, uplynulo osmdesát osm let jeho života.