Skip to main content

Text 3

Sloka 3

Devanagari

Dévanágarí

अजनाभं नामैतद्वर्षं भारतमिति यत आरभ्य व्यपदिशन्ति ॥ ३ ॥

Text

Verš

ajanābhaṁ nāmaitad varṣaṁ bhāratam iti yata ārabhya vyapadiśanti.
ajanābhaṁ nāmaitad varṣaṁ bhāratam iti yata ārabhya vyapadiśanti.

Synonyms

Synonyma

ajanābham — Ajanābha; nāma — by the name; etat — this; varṣam — island; bhāratam — Bhārata; iti — thus; yataḥ — from whom; ārabhya — beginning; vyapadiśanti — they celebrate.

ajanābham — Ajanābha; nāma — pod jménem; etat — tento; varṣam — ostrov; bhāratam — Bhārata; iti — takto; yataḥ — od koho; ārabhya — počínaje; vyapadiśanti — oslavují.

Translation

Překlad

Formerly this planet was known as Ajanābha-varṣa, but since Mahārāja Bharata’s reign it has become known as Bhārata-varṣa.

Dříve byla tato planeta známá jako Ajanābha-varṣa, ale od dob vlády Mahārāje Bharaty je oslavována pod jménem Bhārata-varṣa.

Purport

Význam

This planet was formerly known as Ajanābha because of the reign of King Nābhi. After Bharata Mahārāja ruled the planet, it became celebrated as Bhārata-varṣa.

Tato planeta byla dříve známá jako Ajanābha — podle vlády krále Nābhiho. Poté, co na ní vládl Bharata Mahārāja, začala být oslavována jako Bhārata-varṣa.