Skip to main content

Text 2

Text 2

Devanagari

Devanagari

तस्यामु ह वा आत्मजान् कार्त्स्‍न्येनानुरूपानात्मन: पञ्च जनयामास भूतादिरिव भूतसूक्ष्माणि सुमतिं राष्ट्रभृतं सुदर्शनमावरणं धूम्रकेतुमिति ॥ २ ॥

Text

Texto

tasyām u ha vā ātmajān kārtsnyenānurūpān ātmanaḥ pañca janayām āsa bhūtādir iva bhūta-sūkṣmāṇi sumatiṁ rāṣṭrabhṛtaṁ sudarśanam āvaraṇaṁ dhūmraketum iti.
tasyām u ha vā ātmajān kārtsnyenānurūpān ātmanaḥ pañca janayām āsa bhūtādir iva bhūta-sūkṣmāṇi sumatiṁ rāṣṭrabhṛtaṁ sudarśanam āvaraṇaṁ dhūmraketum iti.

Synonyms

Palabra por palabra

tasyām — in her womb; u ha — indeed; ātma-jān — sons; kārtsnyena — entirely; anurūpān — exactly like; ātmanaḥ — himself; pañca — five; janayām āsa — begot; bhūta-ādiḥ iva — like the false ego; bhūta-sūkṣmāṇi — the five subtle objects of sense perception; su-matim — Sumatim; rāṣṭra-bhṛtam — Rāṣṭrabhṛta; su-darśanam — Sudarśana; āvaraṇam — Āvaraṇa; dhūmra-ketum — Dhūmraketu; iti — thus.

tasyām — en su vientre; u ha — en verdad; ātma-jān — hijos; kārtsnyena — por completo; anurūpān — exactamente como; ātmanaḥ — él mismo; pañca — cinco; janayām āsa — engendró; bhūta-ādiḥ iva — como el ego falso; bhūta-sūkṣmāṇi — los cinco objetos sutiles de la percepción de los sentidos; su-matim — Sumati; rāṣṭra-bhṛtam — Rāṣṭrabhṛta; su-darśanam — Sudarśana; āvaraṇam — Āvaraṇa; dhūmra-ketum — Dhūmraketu; iti — así.

Translation

Traducción

Just as the false ego creates the subtle sense objects, Mahārāja Bharata created five sons in the womb of Pañcajanī, his wife. These sons were named Sumati, Rāṣṭrabhṛta, Sudarśana, Āvaraṇa and Dhūmraketu.

Del mismo modo que el ego falso crea los objetos sutiles de los sentidos, Mahārāja Bharata creó cinco hijos en el vientre de su esposa, Pañcajanī. Esos hijos se llamaron Sumati, Rāṣṭrabhṛta, Sudarśana, Āvaraṇa y Dhūmraketu.