Skip to main content

Texts 11-12

Sloka 11-12

Devanagari

Dévanágarí

कविर्हविरन्तरिक्ष: प्रबुद्ध: पिप्पलायन: ।
आविर्होत्रोऽथ द्रुमिलश्चमस: करभाजन: ॥ ११ ॥
इति भागवतधर्मदर्शना नव महाभागवतास्तेषां सुचरितं भगवन्महिमोपबृंहितं वसुदेवनारदसंवादमुपशमायनमुपरिष्टाद्वर्णयिष्याम: ॥ १२ ॥

Text

Verš

kavir havir antarikṣaḥ
prabuddhaḥ pippalāyanaḥ
āvirhotro ’tha drumilaś
camasaḥ karabhājanaḥ
kavir havir antarikṣaḥ
prabuddhaḥ pippalāyanaḥ
āvirhotro ’tha drumilaś
camasaḥ karabhājanaḥ
iti bhāgavata-dharma-darśanā nava mahā-bhāgavatās teṣāṁ sucaritaṁ bhagavan-mahimopabṛṁhitaṁ vasudeva-nārada-saṁvādam upaśamāyanam upariṣṭād varṇayiṣyāmaḥ.
iti bhāgavata-dharma-darśanā nava mahā-bhāgavatās teṣāṁ sucaritaṁ bhagavan-mahimopabṛṁhitaṁ vasudeva-nārada-saṁvādam upaśamāyanam upariṣṭād varṇayiṣyāmaḥ.

Synonyms

Synonyma

kaviḥ — Kavi; haviḥ — Havi; antarikṣaḥ — Antarikṣa; prabuddhaḥ — Prabuddha; pippalāyanaḥ — Pippalāyana; āvirhotraḥ — Āvirhotra; atha — also; drumilaḥ — Drumila; camasaḥ — Camasa; karabhājanaḥ — Karabhājana; iti — thus; bhāgavata-dharma-darśanāḥ — authorized preachers of Śrīmad-Bhāgavatam; nava — nine; mahā-bhāgavatāḥ — highly advanced devotees; teṣām — of them; sucaritam — good characteristics; bhagavat-mahimā-upabṛṁhitam — accompanied by the glories of the Supreme Lord; vasudeva-nārada-saṁvādam — within the conversation between Vasudeva and Nārada; upaśamāyanam — which gives full satisfaction to the mind; upariṣṭāt — hereafter (in the Eleventh Canto); varṇayiṣyāmaḥ — I shall vividly explain.

kaviḥ — Kavi; haviḥ — Havi; antarikṣaḥ — Antarikṣa; prabuddhaḥ — Prabuddha; pippalāyanaḥ — Pippalāyana; āvirhotraḥ — Āvirhotra; atha — rovněž; drumilaḥ — Drumila; camasaḥ — Camasa; karabhājanaḥ — Karabhājana; iti — tímto způsobem; bhāgavata-dharma-darśanāḥ — autorizovaní kazatelé Śrīmad-Bhāgavatamu; nava — devět; mahā-bhāgavatāḥ — velice pokročilí oddaní; teṣām — jejich; sucaritam — dobré vlastnosti; bhagavat-mahimā-upabṛṁhitam — doprovázené slávou Nejvyššího Pána; vasudeva-nārada-saṁvādam — během rozhovoru mezi Vasudevem a Nāradou; upaśamāyanam — což dává plné uspokojení mysli; upariṣṭāt — později (v jedenáctém zpěvu); varṇayiṣyāmaḥ — názorně vysvětlím.

Translation

Překlad

In addition to these sons were Kavi, Havi, Antarikṣa, Prabuddha, Pippalāyana, Āvirhotra, Drumila, Camasa and Karabhājana. These were all very exalted, advanced devotees and authorized preachers of Śrīmad-Bhāgavatam. These devotees were glorified due to their strong devotion to Vāsudeva, the Supreme Personality of Godhead. Therefore they were very exalted. To satisfy the mind perfectly, I [Śukadeva Gosvāmī] shall hereafter describe the characteristics of these nine devotees when I discuss the conversation between Nārada and Vasudeva.

Dalšími syny byli Kavi, Havi, Antarikṣa, Prabuddha, Pippalāyana, Āvirhotra, Drumila, Camasa a Karabhājana. Ti všichni byli velice pokročilými oddanými a autorizovanými kazateli Śrīmad-Bhāgavatamu, oslavovanými pro jejich intenzivní oddanost Vāsudevovi, Nejvyšší Osobnosti Božství. Z toho důvodu byli velice vznešení. Později — až budu mluvit o rozhovoru mezi Nāradou a Vasudevem — (říká Śukadeva Gosvāmī) popíši pro dokonalé uspokojení mysli vlastnosti těchto devíti oddaných.