Skip to main content

Text 10

Sloka 10

Devanagari

Dévanágarí

तमनु कुशावर्त इलावर्तो ब्रह्मावर्तो मलय: केतुर्भद्रसेन इन्द्रस्पृग्विदर्भ: कीकट इति नव नवति प्रधाना: ॥ १० ॥

Text

Verš

tam anu kuśāvarta ilāvarto brahmāvarto malayaḥ ketur bhadrasena indraspṛg vidarbhaḥ kīkaṭa iti nava navati pradhānāḥ.
tam anu kuśāvarta ilāvarto brahmāvarto malayaḥ ketur bhadrasena indraspṛg vidarbhaḥ kīkaṭa iti nava navati pradhānāḥ.

Synonyms

Synonyma

tam — him; anu — following; kuśāvarta — Kuśāvarta; ilāvartaḥ — Ilāvarta; brahmāvartaḥ — Brahmāvarta; malayaḥ — Malaya; ketuḥ — Ketu; bhadra-senaḥ — Bhadrasena; indra-spṛk — Indraspṛk; vidarbhaḥ — Vidarbha; kīkaṭaḥ — Kīkaṭa; iti — thus; nava — nine; navati — ninety; pradhānāḥ — older than.

tam — jeho; anu — následující; kuśāvarta — Kuśāvarta; ilāvartaḥ — Ilāvarta; brahmāvartaḥ — Brahmāvarta; malayaḥ — Malaya; ketuḥ — Ketu; bhadra-senaḥ — Bhadrasena; indra-spṛk — Indraspṛk; vidarbhaḥ — Vidarbha; kīkaṭaḥ — Kīkaṭa; iti — takto; nava — devět; navati — devadesát; pradhānāḥ — starší než.

Translation

Překlad

Following Bharata, there were ninety-nine other sons. Among these were nine elderly sons, named Kuśāvarta, Ilāvarta, Brahmāvarta, Malaya, Ketu, Bhadrasena, Indraspṛk, Vidarbha and Kīkaṭa.

Po Bharatovi následovalo devadesát devět dalších synů. Devět z nich bylo starších — Kuśāvarta, Ilāvarta, Brahmāvarta, Malaya, Ketu, Bhadrasena, Indraspṛk, Vidarbha a Kīkaṭa.