Skip to main content

Text 16

Sloka 16

Devanagari

Dévanágarí

श्रीशुक उवाच
इति निगदेनाभिष्टूयमानो भगवाननिमिषर्षभो वर्षधराभिवादिताभिवन्दितचरण: सदयमिदमाह ॥ १६ ॥

Text

Verš

śrī-śuka uvāca
iti nigadenābhiṣṭūyamāno bhagavān animiṣarṣabho varṣa-dharābhivāditābhivandita-caraṇaḥ sadayam idam āha.
śrī-śuka uvāca
iti nigadenābhiṣṭūyamāno bhagavān animiṣarṣabho varṣa-dharābhivāditābhivandita-caraṇaḥ sadayam idam āha.

Synonyms

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; iti — thus; nigadena — by prayers in prose; abhiṣṭūyamānaḥ — being worshiped; bhagavān — the Supreme Personality of Godhead; animiṣa-ṛṣabhaḥ — the chief of all the demigods; varṣa-dhara — by King Nābhi, the Emperor of Bhārata-varṣa; abhivādita — worshiped; abhivandita — were bowed down to; caraṇaḥ — whose feet; sadayam — kindly; idam — this; āha — said.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī pravil; iti — takto; nigadena — modlitbami v próze; abhiṣṭūyamānaḥ — uctívaný; bhagavān — Nejvyšší Pán, Osobnost Božství; animiṣa-ṛṣabhaḥ — vůdce všech polobohů; varṣa-dhara — králem Nābhim, panovníkem Bhārata-varṣi; abhivādita — uctívaní; abhivandita — sklonění k; caraṇaḥ — Jehož nohy; sadayam — laskavě; idam — toto; āha — řekl.

Translation

Překlad

Śrī Śukadeva Gosvāmī said: The priests, who were even worshiped by King Nābhi, the Emperor of Bhārata-varṣa, offered prayers in prose [generally they were in poetry] and bowed down at the Lord’s lotus feet. The Lord of lords, the ruler of the demigods, was very pleased with them, and He began to speak as follows.

Śrī Śukadeva Gosvāmī pravil: Kněží, které uctíval dokonce i král Nābhi, panovník Bhārata-varṣi, přednesli modlitby v próze (obvykle měly formu poezie) a poklonili se u lotosových nohou Pána. Pán pánů, vládce polobohů, s nimi byl velmi spokojen a promluvil následujícími slovy.