Skip to main content

Text 11

Sloka 11

Devanagari

Dévanágarí

ये त्विह यथैवामुना विहिंसिता जन्तव: परत्र यमयातनामुपगतं त एव रुरवो भूत्वा तथा तमेव विहिंसन्ति तस्माद्रौरवमित्याहू रुरुरिति सर्पादतिक्रूरसत्त्वस्यापदेश: ॥ ११ ॥

Text

Verš

ye tv iha yathaivāmunā vihiṁsitā jantavaḥ paratra yama-yātanām upagataṁ ta eva ruravo bhūtvā tathā tam eva vihiṁsanti tasmād rauravam ity āhū rurur iti sarpād ati-krūra-sattvasyāpadeśaḥ.
ye tv iha yathaivāmunā vihiṁsitā jantavaḥ paratra yama-yātanām upagataṁ ta eva ruravo bhūtvā tathā tam eva vihiṁsanti tasmād rauravam ity āhū rurur iti sarpād ati-krūra-sattvasyāpadeśaḥ.

Synonyms

Synonyma

ye — those who; tu — but; iha — in this life; yathā — as much as; eva — certainly; amunā — by him; vihiṁsitāḥ — who were hurt; jantavaḥ — the living entities; paratra — in the next life; yama-yātanām upagatam — being subjected to miserable conditions by Yamarāja; te — those living entities; eva — indeed; ruravaḥrurus (a kind of envious animal); bhūtvā — becoming; tathā — that much; tam — him; eva — certainly; vihiṁsanti — they hurt; tasmāt — because of this; rauravam — Raurava; iti — thus; āhuḥ — learned scholars say; ruruḥ — the animal known as ruru; iti — thus; sarpāt — than the snake; ati-krūra — much more cruel and envious; sattvasya — of the entity; apadeśaḥ — the name.

ye — ti, kdo; tu — ale; iha — v tomto životě; yathā — tak jako; eva — jistě; amunā — jím; vihiṁsitāḥ — jimž bylo ublíženo; jantavaḥ — živé bytosti; paratra — v příštím životě; yama-yātanām upagatam — na pokyn Yamarāje vystavený útrpným podmínkám; te — ty živé bytosti; eva — vskutku; ruravaḥruruové (druh zlého zvířete); bhūtvā — stávají se; tathā — tolik; tam — jemu; eva — jistě; vihiṁsanti — ubližují; tasmāt — kvůli tomu; rauravam — Raurava; iti — takto; āhuḥ — učenci praví; ruruḥ — zvíře zvané ruru; iti — takto; sarpāt — než had; ati-krūra — mnohem krutější a podlejší; sattvasya — bytosti; apadeśaḥ — jméno.

Translation

Překlad

In this life, an envious person commits violent acts against many living entities. Therefore after his death, when he is taken to hell by Yamarāja, those living entities who were hurt by him appear as animals called rurus to inflict very severe pain upon him. Learned scholars call this hell Raurava. Not generally seen in this world, the ruru is more envious than a snake.

Podlý člověk se v tomto životě dopouští násilných činů vůči mnoha živým bytostem. Živé bytosti, kterým ublížil, se proto po jeho smrti, kdy je Yamarājem odvlečen do pekla, objeví jako zvířata zvaná ruru, aby mu působila velmi krutou bolest. Učenci toto peklo nazývají Raurava. Ruru, jehož v tomto světě nelze spatřit, je podlejší než had.

Purport

Význam

According to Śrīdhara Svāmī, the ruru is also known as the bhāra-śṛṅga (ati-krūrasya bhāra-śṛṅgākhya-sattvasya apadeśaḥ saṁjñā). Śrīla Jīva Gosvāmī confirms this in his Sandarbha: ruru-śabdasya svayaṁ muninaiva ṭīkā-vidhānāl lokeṣv aprasiddha evāyaṁ jantu-viśeṣaḥ. Thus although rurus are not seen in this world, their existence is confirmed in the śāstras.

Podle Śrīdhara Svāmīho je ruru také znám jako bhāra-śṛṅga (ati-krūrasya bhāra-śṛṅgākhya-sattvasya apadeśaḥ saṁjñā). Śrīla Jīva Gosvāmī to potvrzuje ve své Sandarbě: ruru-śabdasya svayaṁ muninaiva ṭīkā-vidhānāl lokeṣv aprasiddha evāyaṁ jantu-viśeṣaḥ. I když tedy zvířata ruru v tomto světě nevidíme, śāstry potvrzují jejich existenci.