Skip to main content

Text 6

Text 6

Devanagari

Devanagari

पुनर्वसुपुष्यौ दक्षिणवामयो: श्रोण्योरार्द्राश्लेषे च दक्षिणवामयो: पश्चिमयो: पादयोरभिजिदुत्तराषाढे दक्षिणवामयोर्नासिकयोर्यथासङ्ख्यं श्रवणपूर्वाषाढे दक्षिणवामयोर्लोचनयोर्धनिष्ठा मूलं च दक्षिणवामयो: कर्णयोर्मघादीन्यष्ट नक्षत्राणि दक्षिणायनानि वामपार्श्ववङ्‌क्रिषु युञ्जीत तथैव मृगशीर्षादीन्युदगयनानि दक्षिणपार्श्ववङ्‌क्रिषु प्रातिलोम्येन प्रयुञ्जीत शतभिषाज्येष्ठे स्कन्धयोर्दक्षिणवामयोर्न्यसेत् ॥ ६ ॥

Text

Texto

punarvasu-puṣyau dakṣiṇa-vāmayoḥ śroṇyor ārdrāśleṣe ca dakṣiṇa-vāmayoḥ paścimayoḥ pādayor abhijid-uttarāṣāḍhe dakṣiṇa-vāmayor nāsikayor yathā-saṅkhyaṁ śravaṇa-pūrvāṣāḍhe dakṣiṇa-vāmayor locanayor dhaniṣṭhā mūlaṁ ca dakṣiṇa-vāmayoḥ karṇayor maghādīny aṣṭa nakṣatrāṇi dakṣiṇāyanāni vāma-pārśva-vaṅkriṣu yuñjīta tathaiva mṛga-śīrṣādīny udagayanāni dakṣiṇa-pārśva-vaṅkriṣu prātilomyena prayuñjīta śatabhiṣā-jyeṣṭhe skandhayor dakṣiṇa-vāmayor nyaset.
punarvasu-puṣyau dakṣiṇa-vāmayoḥ śroṇyor ārdrāśleṣe ca dakṣiṇa-vāmayoḥ paścimayoḥ pādayor abhijid-uttarāṣāḍhe dakṣiṇa-vāmayor nāsikayor yathā-saṅkhyaṁ śravaṇa-pūrvāṣāḍhe dakṣiṇa-vāmayor locanayor dhaniṣṭhā mūlaṁ ca dakṣiṇa-vāmayoḥ karṇayor maghādīny aṣṭa nakṣatrāṇi dakṣiṇāyanāni vāma-pārśva-vaṅkriṣu yuñjīta tathaiva mṛga-śīrṣādīny udagayanāni dakṣiṇa-pārśva-vaṅkriṣu prātilomyena prayuñjīta śatabhiṣā-jyeṣṭhe skandhayor dakṣiṇa-vāmayor nyaset.

Synonyms

Palabra por palabra

punarvasu — the star named Punarvasu; puṣyau — and the star named Puṣyā; dakṣiṇa-vāmayoḥ — on the right and left; śroṇyoḥ — loins; ārdrā — the star named Ārdrā; aśleṣe — the star named Aśleṣā; ca — also; dakṣiṇa-vāmayoḥ — at the right and left; paścimayoḥ — behind; pādayoḥ — feet; abhijit-uttarāṣāḍhe — the stars named Abhijit and Uttarāṣāḍhā; dakṣiṇa-vāmayoḥ — on the right and left; nāsikayoḥ — nostrils; yathā-saṅkhyam — according to numerical order; śravaṇa-pūrvāṣāḍhe — the stars named Śravaṇā and Pūrvāṣāḍhā; dakṣiṇa-vāmayoḥ — at the right and left; locanayoḥ — eyes; dhaniṣṭhā mūlam ca — and the stars named Dhaniṣṭhā and Mūlā; dakṣiṇa-vāmayoḥ — at the right and left; karṇayoḥ — ears; maghā-ādīni — the stars such as Maghā; aṣṭa nakṣatrāṇi — eight stars; dakṣiṇa-āyanāni — which mark the southern course; vāma-pārśva — of the left side; vaṅkriṣu — at the ribs; yuñjīta — may place; tathā eva — similarly; mṛga-śīrṣā-ādīni — such as Mṛgaśīrṣā; udagayanāni — marking the northern course; dakṣiṇa-pārśva-vaṅkriṣu — on the right side; prātilomyena — in the reverse order; prayuñjīta — may place; śatabhiṣā — Śatabhiṣā; jyeṣṭhe — Jyeṣṭhā; skandhayoḥ — on the two shoulders; dakṣiṇa-vāmayoḥ — right and left; nyaset — should place.

punarvasu — la estrella llamada Punarvasu; puṣyau — y la estrella llamada Puṣyā; dakṣiṇa-vāmayoḥ — en el derecho e izquierdo; śroṇyoḥ — ijada; ārdrā — la estrella llamada Ārdrā; aśleṣe — la estrella llamada Aśleṣā; ca — también; dakṣiṇa-vāmayoḥ — en el derecho e izquierdo; paścimayoḥ — detrás; pādayoḥ — pies; abhijit-uttarāṣāḍhe — las estrellas llamadas Abhijit y Uttarāṣāḍhā; dakṣiṇa-vāmayoḥ — en la derecha e izquierda; nāsikayoḥ — fosas nasales; yathā-saṅkhyam — siguiendo el orden numérico; śravaṇa-pūrvāṣāḍhe — las estrellas llamadas Śravaṇā y Pūrvāṣāḍhā; dakṣiṇa-vāmayoḥ — en el derecho e izquierdo; locanayoḥ — ojos; dhaniṣṭhā mūlam ca — y las estrellas llamadas Dhaniṣṭhā y Mūlā; dakṣiṇa-vāmayoḥ — en el derecho e izquierdo; karṇayoḥ — oídos; maghā-ādīni — las estrellas como Maghā; aṣṭa nakṣatrāṇi — ocho estrellas; dakṣiṇa-āyanāni — que señalan el rumbo sur; vāma-pārśva — del lado izquierdo; vaṅkriṣu — en las costillas; yuñjīta — pueden situarse; tathā eva — de la misma manera; mṛga-śīrṣā-ādīni — como Mṛgaśīrṣā; udagayanāni — señalando el rumbo norte; dakṣiṇa-pārśva-vaṅkriṣu — en el lado derecho; prātilomyena — en orden inverso; prayuñjīta — pueden situarse; śatabhiṣā — Śatabhiṣā; jyeṣṭhe — Jyeṣṭhā; skandhayoḥ — en los dos hombros; dakṣiṇa-vāmayoḥ — derecho e izquierdo; nyaset — deben situarse.

Translation

Traducción

On the right and left sides of where the loins might be on the Śiśumāra-cakra are the stars named Punarvasu and Puṣyā. Ārdrā and Aśleṣā are on its right and left feet, Abhijit and Uttarāṣāḍhā are on its right and left nostrils, Śravaṇā and Pūrvāṣāḍhā are at its right and left eyes, and Dhaniṣṭhā and Mūlā are on its right and left ears. The eight stars from Maghā to Anurādhā, which mark the southern course, are on the ribs of the left of its body, and the eight stars from Mṛgaśīrṣā to Pūrvabhādra, which mark the northern course, are on the ribs on the right side. Śatabhiṣā and Jyeṣṭhā are on the right and left shoulders.

A la derecha y a la izquierda de donde estaría la cintura del Śiśumāra-cakra se encuentran las estrellas Punarvasu y Puṣyā. En sus pies derecho e izquierdo están Ārdrā y Aśleṣā, y en las ventanas derecha e izquierda de su nariz están Abhijit y Uttarāṣāḍhā; Śravaṇā y Pūrvāṣāḍhā están en sus ojos derecho e izquierdo, y Dhaniṣṭhā y Mūlā, en sus oídos derecho e izquierdo. Las ocho estrellas que señalan el rumbo sur, de maghā a anurādhā, están en las costillas izquierdas de su cuerpo, y las ocho estrellas que señalan el rumbo norte, de Mṛgaśīrṣā a Pūrvabhādra, están en las costillas del lado derecho. Śatabhiṣā y Jyeṣṭhā están en sus hombros derecho e izquierdo.