Skip to main content

Text 5

Sloka 5

Devanagari

Dévanágarí

यस्य पुच्छाग्रेऽवाक्‌शिरस: कुण्डलीभूतदेहस्य ध्रुव उपकल्पितस्तस्य लाङ्गूले प्रजापतिरग्निरिन्द्रो धर्म इति पुच्छमूले धाता विधाता च कट्यां सप्तर्षय: । तस्य दक्षिणावर्तकुण्डलीभूतशरीरस्य यान्युदगयनानि दक्षिणपार्श्वे तु नक्षत्राण्युपकल्पयन्ति दक्षिणायनानि तु सव्ये । यथा शिशुमारस्य कुण्डलाभोगसन्निवेशस्य पार्श्वयोरुभयोरप्यवयवा: समसंख्या भवन्ति । पृष्ठे त्वजवीथी आकाशगङ्गा चोदरत: ॥ ५ ॥

Text

Verš

yasya pucchāgre ’vākśirasaḥ kuṇḍalī-bhūta-dehasya dhruva upakalpitas tasya lāṅgūle prajāpatir agnir indro dharma iti puccha-mūle dhātā vidhātā ca kaṭyāṁ saptarṣayaḥ; tasya dakṣiṇāvarta-kuṇḍalī-bhūta-śarīrasya yāny udagayanāni dakṣiṇa-pārśve tu nakṣatrāṇy upakalpayanti dakṣiṇāyanāni tu savye; yathā śiśumārasya kuṇḍalā-bhoga-sanniveśasya pārśvayor ubhayor apy avayavāḥ samasaṅkhyā bhavanti; pṛṣṭhe tv ajavīthī ākāśa-gaṅgā codarataḥ.
yasya pucchāgre ’vākśirasaḥ kuṇḍalī-bhūta-dehasya dhruva upakalpitas tasya lāṅgūle prajāpatir agnir indro dharma iti puccha-mūle dhātā vidhātā ca kaṭyāṁ saptarṣayaḥ; tasya dakṣiṇāvarta-kuṇḍalī-bhūta-śarīrasya yāny udagayanāni dakṣiṇa-pārśve tu nakṣatrāṇy upakalpayanti dakṣiṇāyanāni tu savye; yathā śiśumārasya kuṇḍalā-bhoga-sanniveśasya pārśvayor ubhayor apy avayavāḥ samasaṅkhyā bhavanti; pṛṣṭhe tv ajavīthī ākāśa-gaṅgā codarataḥ.

Synonyms

Synonyma

yasya — of which; puccha-agre — at the end of the tail; avākśirasaḥ — whose head is downward; kuṇḍalī-bhūta-dehasya — whose body, which is coiled; dhruvaḥ — Mahārāja Dhruva on his planet, the polestar; upakalpitaḥ — is situated; tasya — of that; lāṅgūle — on the tail; prajāpatiḥ — of the name Prajāpati; agniḥ — Agni; indraḥ — Indra; dharmaḥ — Dharma; iti — thus; puccha-mūle — at the base of the tail; dhātā vidhātā — the demigods known as Dhātā and Vidhātā; ca — also; kaṭyām — on the hip; sapta-ṛṣayaḥ — the seven saintly sages; tasya — of that; dakṣiṇa-āvarta-kuṇḍalī-bhūta-śarīrasya — whose body is like a coil turning toward the right side; yāni — which; udagayanāni — marking the northern courses; dakṣiṇa-pārśve — on the right side; tu — but; nakṣatrāṇi — constellations; upakalpayanti — are situated; dakṣiṇa-āyanāni — the fourteen stars, from Puṣyā to Uttarāṣāḍhā, marking the northern course; tu — but; savye — on the left side; yathā — just like; śiśumārasya — of the dolphin; kuṇḍalā-bhoga-sanniveśasya — whose body appears like a coil; pārśvayoḥ — on the sides; ubhayoḥ — both; api — certainly; avayavāḥ — the limbs; samasaṅkhyāḥ — of equal number (fourteen); bhavanti — are; pṛṣṭhe — on the back; tu — of course; ajavīthī — the first three stars marking the southern route (Mūlā, Pūrvaṣāḍhā and Uttarāṣāḍhā); ākāśa-gaṅgā — the Ganges in the sky (the Milky Way); ca — also; udarataḥ — on the abdomen.

yasya — které; puccha-agre — na konci ocasu; avākśirasaḥ — jejíž hlava směřuje dolů; kuṇḍalī-bhūta-dehasya — jejíž stočené tělo; dhruvaḥ — Mahārāja Dhruva na své planetě Polárce; upakalpitaḥ — je; tasya — té; lāṅgūle — na ocasu; prajāpatiḥ — jménem Prajāpati; agniḥ — Agni; indraḥ — Indra; dharmaḥ — Dharma; iti — takto; puccha-mūle — u kořene ocasu; dhātā vidhātā — polobozi Dhātā a Vidhātā; ca — také; kaṭyām — na boku; sapta-ṛṣayaḥ — sedm svatých mudrců; tasya — té; dakṣiṇa-āvarta-kuṇḍalī-bhūta-śarīrasya — jejíž tělo se podobá pravotočivé spirále; yāni — které; udagayanāni — označuje severní dráhy; dakṣiṇa-pārśve — napravo; tu — ale; nakṣatrāṇi — souhvězdí; upakalpayanti — jsou umístěna; dakṣiṇa-āyanāni — čtrnáct souhvězdí, od Puṣyi po Uttarāṣāḍhu, označujících severní dráhu; tu — ale; savye — nalevo; yathā — tak jako; śiśumārasya — delfína; kuṇḍalā-bhoga-sanniveśasya — jehož tělo vypadá jako spirála; pārśvayoḥ — na stranách; ubhayoḥ — obou; api — jistě; avayavāḥ — údy; samasaṅkhyāḥ — stejného počtu (čtrnácti); bhavanti — jsou; pṛṣṭhe — na zádech; tu — ovšem; ajavīthī — první tři souhvězdí označující jižní dráhu (Mūlā, Pūrvaṣāḍhā a Uttarāṣāḍhā); ākāśa-gaṅgā — Ganga na obloze (Mléčná dráha); ca — také; udarataḥ — na břiše.

Translation

Překlad

This form of the śiśumāra has its head downward and its body coiled. On the end of its tail is the planet of Dhruva, on the body of its tail are the planets of the demigods Prajāpati, Agni, Indra and Dharma, and at the base of its tail are the planets of the demigods Dhātā and Vidhātā. Where the hips might be on the śiśumāra are the seven saintly sages like Vasiṣṭha and Aṅgirā. The coiled body of the Śiśumāra-cakra turns toward its right side, on which the fourteen constellations from Abhijit to Punarvasu are located. On its left side are the fourteen stars from Puṣyā to Uttarāṣāḍhā. Thus its body is balanced because its sides are occupied by an equal number of stars. On the back of the śiśumāra is the group of stars known as Ajavīthī, and on its abdomen is the Ganges that flows in the sky [the Milky Way].

Tato podoba śiśumāry směřuje hlavou dolů a její tělo je stočené. Na konci jejího ocasu je Dhruvova planeta, dále se na ocasu nacházejí planety polobohů Prajāpatiho, Agniho, Indry a Dharmy a u kořene ocasu jsou planety polobohů Dhāty a Vidhāty. V místě, kde by śiśumāra mohla mít boky, žije sedm světců, jako je Vasiṣṭha a Aṅgirā. Spirálovitě točené tělo Śiśumāra-cakry se stáčí ke své pravé straně, kde se nachází čtrnáct souhvězdí, z nichž první se nazývá Abhijit a poslední Punarvasu. Na levém boku śiśumāry je čtrnáct souhvězdí, počínaje Puṣyou a konče Uttarāṣāḍhou. Tak je tělo śiśumāry v rovnováze, protože má po obou stranách stejné množství souhvězdí. Na jejích zádech je skupina souhvězdí jménem Ajavīthī a na břiše Ganga, která teče po obloze (Mléčná dráha).