Skip to main content

Text 17

Text 17

Devanagari

Devanagari

तथा वालिखिल्या ऋषयोऽङ्गुष्ठपर्वमात्रा: षष्टिसहस्राणि पुरत: सूर्यं सूक्तवाकाय नियुक्ता: संस्तुवन्ति ॥ १७ ॥

Text

Texto

tathā vālikhilyā ṛṣayo ’ṅguṣṭha-parva-mātrāḥ ṣaṣṭi-sahasrāṇi purataḥ sūryaṁ sūkta-vākāya niyuktāḥ saṁstuvanti.
tathā vālikhilyā ṛṣayo ’ṅguṣṭha-parva-mātrāḥ ṣaṣṭi-sahasrāṇi purataḥ sūryaṁ sūkta-vākāya niyuktāḥ saṁstuvanti.

Synonyms

Palabra por palabra

tathā — there; vālikhilyāḥ — Vālikhilyas; ṛṣayaḥ — great sages; aṅguṣṭha-parva-mātrāḥ — whose size is that of a thumb; ṣaṣṭi-sahasrāṇi — sixty thousand; purataḥ — in front; sūryam — the sun-god; su-ukta-vākāya — for speaking eloquently; niyuktāḥ — engaged; saṁstuvanti — offer prayers.

tathā — allí; vālikhilyāḥ — los vālikhilyas; ṛṣayaḥ — grandes sabios; aṅguṣṭha-parva-mātrāḥ — que tienen el tamaño de un pulgar; ṣaṣṭi-sahasrāṇi — sesenta mil; purataḥ — delante; sūryam — al dios del Sol; su-ukta-vākāya — para hablar con elocuencia; niyuktāḥ — ocupados; saṁstuvanti — ofrecen oraciones.

Translation

Traducción

There are sixty thousand saintly persons named Vālikhilyas, each the size of a thumb, who are located in front of the sun-god and who offer him eloquent prayers of glorification.

Ante el dios del Sol están los sesenta mil vālikhilyas, personas santas del tamaño de un pulgar que glorifican al dios del Sol con elocuentes oraciones.