Skip to main content

Text 1

Sloka 1

Devanagari

Dévanágarí

श्रीशुक उवाच
एतावानेव भूवलयस्य सन्निवेश: प्रमाणलक्षणतो व्याख्यात: ॥ १ ॥

Text

Verš

śrī-śuka uvāca
etāvān eva bhū-valayasya sanniveśaḥ pramāṇa-lakṣaṇato vyākhyātaḥ.
śrī-śuka uvāca
etāvān eva bhū-valayasya sanniveśaḥ pramāṇa-lakṣaṇato vyākhyātaḥ.

Synonyms

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; etāvān — so much; eva — certainly; bhū-valayasya sanniveśaḥ — the arrangement of the whole universe; pramāṇa-lakṣaṇataḥ — according to measurement (fifty crores of yojanas, or four billion miles in width and length) and characteristics; vyākhyātaḥ — estimated.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī pravil; etāvān — tolik; eva — jistě; bhū-valayasya sanniveśaḥ — uspořádání celého vesmíru; pramāṇa-lakṣaṇataḥ — podle rozměru (0,5 miliardy yojanů čili 6,4 miliardy kilometrů na šířku i délku) a charakteristik; vyākhyātaḥ — je popsáno.

Translation

Překlad

Śukadeva Gosvāmī said: My dear King, I have thus far described the diameter of the universe [fifty crores of yojanas, or four billion miles] and its general characteristics, according to the estimations of learned scholars.

Śukadeva Gosvāmī pravil: Můj drahý králi, potud jsem ti podle mínění učenců popsal průměr vesmíru (0,5 miliardy yojanů neboli 6,4 miliardy kilometrů) a jeho obecné charakteristiky.