Skip to main content

Text 38

Sloka 38

Devanagari

Dévanágarí

एतावाँल्लोकविन्यासो मानलक्षणसंस्थाभिर्विचिन्तित: कविभि: स तु पञ्चाशत्कोटिगणितस्य भूगोलस्य तुरीयभागोऽयं लोकालोकाचल: ॥ ३८ ॥

Text

Verš

etāvāḻ loka-vinyāso māna-lakṣaṇa-saṁsthābhir vicintitaḥ kavibhiḥ sa tu pañcāśat-koṭi-gaṇitasya bhū-golasya turīya-bhāgo ’yaṁ lokālokācalaḥ.
etāvāḻ loka-vinyāso māna-lakṣaṇa-saṁsthābhir vicintitaḥ kavibhiḥ sa tu pañcāśat-koṭi-gaṇitasya bhū-golasya turīya-bhāgo ’yaṁ lokālokācalaḥ.

Synonyms

Synonyma

etāvān — this much; loka-vinyāsaḥ — the placing of the different planets; māna — with measurements; lakṣaṇa — symptoms; saṁsthābhiḥ — as well as with their different situations; vicintitaḥ — established by scientific calculations; kavibhiḥ — by learned scholars; saḥ — that; tu — but; pañcāśat-koṭi — 500,000,000 yojanas; gaṇitasya — which is measured at; bhū-golasya — of the planetary system known as Bhūgolaka; turīya-bhāgaḥ — one fourth; ayam — this; lokāloka-acalaḥ — the mountain known as Lokāloka.

etāvān — tolik; loka-vinyāsaḥ — umístění různých planet; māna — s rozměry; lakṣaṇa — příznaky; saṁsthābhiḥ — také s jejich různými polohami; vicintitaḥ — stanovené vědeckými výpočty; kavibhiḥ — učenci; saḥ — to; tu — ale; pañcāśat-koṭi — 500 000 000 yojanů; gaṇitasya — což je měřeno v; bhū-golasya — planetární soustavy známé jako Bhūgolaka; turīya-bhāgaḥ — jedna čtvrtina; ayam — to; lokāloka-acalaḥ — hora zvaná Lokāloka.

Translation

Překlad

Learned scholars who are free from mistakes, illusions and propensities to cheat have thus described the planetary systems and their particular symptoms, measurements and locations. With great deliberation, they have established the truth that the distance between Sumeru and the mountain known as Lokāloka is one fourth of the diameter of the universe — or, in other words, 125,000,000 yojanas [1 billion miles].

Učenci, kteří jsou prosti chyb, iluze a sklonu podvádět, tímto způsobem popisují planetární soustavy, jejich jednotlivé znaky, rozměry a umístění. Po pečlivé úvaze stanovili jako fakt, že vzdálenost mezi Sumeru a horou Lokāloka se rovná jedné čtvrtině průměru vesmíru, tedy 125 000 000 yojanům (1,6 miliardy kilometrů).

Purport

Význam

Śrīla Viśvanātha Cakravartī Ṭhākura has given accurate astronomical information about the location of Lokāloka Mountain, the movements of the sun globe and the distance between the sun and the circumference of the universe. However, the technical terms used in the astronomical calculations given by the Jyotir Veda are difficult to translate into English. Therefore to satisfy the reader, we may include the exact Sanskrit statement given by Śrīla Viśvanātha Cakravartī Ṭhākura, which records exact calculations regarding universal affairs.

Śrīla Viśvanātha Cakravartī Ṭhākura podal přesné astronomické informace o umístění hory Lokāloky, pohybech Slunce a vzdálenosti mezi Sluncem a obvodem vesmíru. Odborné názvy používané při astronomických výpočtech uváděných ve Jyotir Vedě je však těžké přeložit. Pro uspokojení čtenáře tedy můžeme uvést znění sanskrtského komentáře od Śrīly Viśvanātha Cakravartīho Ṭhākura, který zaznamenává přesné výpočty týkající se údajů o vesmíru:

sa tu lokālokas tu bhū-golakasya bhū-sambandhāṇḍa-golakasyety arthaḥ; sūryasy eva bhuvo ’py aṇḍa-golakayor madhya-vartitvāt kha-golam iva bhū-golam api pañcāśat-koṭi-yojana-pramāṇaṁ tasya turīya-bhāgaḥ sārdha-dvādaśa-koṭi-yojana-vistārocchrāya ity arthaḥ bhūs tu catus-triṁśal-lakṣonapañcāśat-koṭi-pramāṇā jñeyā; yathā meru-madhyān mānasottara-madhya-paryantaṁ sārdha-sapta-pañcāśal-lakṣottara-koṭi-yojana-pramāṇam; mānasottara-madhyāt svādūdaka-samudra-paryantaṁ ṣaṇ-ṇavati-lakṣa-yojana-pramāṇaṁ tataḥ kāñcanī-bhūmiḥ sārdha-sapta-pañcāśal-lakṣottara-koṭi-yojana-pramāṇā evam ekato meru-lokālokayor antarālam ekādaśa-śal-lakṣādhika-catuṣ-koṭi-parimitam anyato ’pi tathatyeto lokālokāl loka-paryantaṁ sthānaṁ dvāviṁśati-lakṣottarāṣṭa-koṭi-parimitaṁ lokālokād bahir apy ekataḥ etāvad eva anyato ’py etāvad eva yad vakṣyate, yo ’ntar-vistāra etena hy aloka-parimāṇaṁ ca vyākhyātaṁ yad-bahir lokālokācalād ity ekato lokālokaḥ sārdha-dvādaśa-koṭi-yojana-parimāṇaḥ anyato ’pi sa tathety evaṁ catus-triṁśal-lakṣonapañcāśat-koṭi-pramāṇā bhūḥ sābdhi-dvīpa-parvatā jñeyā; ata evāṇḍa-golakāt sarvato dikṣu sapta-daśa-lakṣa-yojanāvakāśe vartamāne sati pṛthivyāḥ śeṣa-nāgena dhāraṇaṁ dig-gajaiś ca niścalī-karaṇaṁ sārthakaṁ bhaved anyathā tu vyākhyāntare pañcāśat-koṭi-pramāṇatvād aṇḍa-golaka-lagnatve tat tat sarvam akiñcit-karaṁ syāt cākṣuṣe manvantare cākasmāt majjanaṁ śrī-varāha-devenotthāpanaṁ ca durghaṭaṁ syād ity adikaṁ vivecanīyam.

sa tu lokālokas tu bhū-golakasya bhū-sambandhāṇḍa-golakasyety arthaḥ; sūryasy eva bhuvo ’py aṇḍa-golakayor madhya-vartitvāt kha-golam iva bhū-golam api pañcāśat-koṭi-yojana-pramāṇaṁ tasya turīya-bhāgaḥ sārdha-dvādaśa-koṭi-yojana-vistārocchrāya ity arthaḥ bhūs tu catus-triṁśal-lakṣonapañcāśat-koṭi-pramāṇā jñeyā; yathā meru-madhyān mānasottara-madhya-paryantaṁ sārdha-sapta-pañcāśal-lakṣottara-koṭi-yojana-pramāṇam; mānasottara-madhyāt svādūdaka-samudra-paryantaṁ ṣaṇ-ṇavati-lakṣa-yojana-pramāṇaṁ tataḥ kāñcanī-bhūmiḥ sārdha-sapta-pañcāśal-lakṣottara-koṭi-yojana-pramāṇā evam ekato meru-lokālokayor antarālam ekādaśa-śal-lakṣādhika-catuṣ-koṭi-parimitam anyato ’pi tathatyeto lokālokāl loka-paryantaṁ sthānaṁ dvāviṁśati-lakṣottarāṣṭa-koṭi-parimitaṁ lokālokād bahir apy ekataḥ etāvad eva anyato ’py etāvad eva yad vakṣyate, yo ’ntar-vistāra etena hy aloka-parimāṇaṁ ca vyākhyātaṁ yad-bahir lokālokācalād ity ekato lokālokaḥ sārdha-dvādaśa-koṭi-yojana-parimāṇaḥ anyato ’pi sa tathety evaṁ catus-triṁśal-lakṣonapañcāśat-koṭi-pramāṇā bhūḥ sābdhi-dvīpa-parvatā jñeyā; ata evāṇḍa-golakāt sarvato dikṣu sapta-daśa-lakṣa-yojanāvakāśe vartamāne sati pṛthivyāḥ śeṣa-nāgena dhāraṇaṁ dig-gajaiś ca niścalī-karaṇaṁ sārthakaṁ bhaved anyathā tu vyākhyāntare pañcāśat-koṭi-pramāṇatvād aṇḍa-golaka-lagnatve tat tat sarvam akiñcit-karaṁ syāt cākṣuṣe manvantare cākasmāt majjanaṁ śrī-varāha-devenotthāpanaṁ ca durghaṭaṁ syād ity adikaṁ vivecanīyam.