Skip to main content

Text 31

Text 31

Devanagari

Devanagari

तद्‌द्वीपस्याप्यधिपति: प्रैयव्रतो वीतिहोत्रो नामैतस्यात्मजौ रमणकधातकिनामानौ वर्षपती नियुज्य स स्वयं पूर्वजवद्भ‍गवत्कर्मशील एवास्ते ॥ ३१ ॥

Text

Texto

tad-dvīpasyāpy adhipatiḥ praiyavrato vītihotro nāmaitasyātmajau ramaṇaka-dhātaki-nāmānau varṣa-patī niyujya sa svayaṁ pūrvajavad-bhagavat-karma-śīla evāste.
tad-dvīpasyāpy adhipatiḥ praiyavrato vītihotro nāmaitasyātmajau ramaṇaka-dhātaki-nāmānau varṣa-patī niyujya sa svayaṁ pūrvajavad-bhagavat-karma-śīla evāste.

Synonyms

Palabra por palabra

tat-dvīpasya — of that island; api — also; adhipatiḥ — the ruler; praiyavrataḥ — a son of Mahārāja Priyavrata; vītihotraḥ nāma — named Vītihotra; etasya — of him; ātma-jau — unto the two sons; ramaṇaka — Ramaṇaka; dhātaki — and Dhātaki; nāmānau — having the names; varṣa-patī — the rulers of the two tracts of land; niyujya — appointing; saḥ svayam — himself; pūrvaja-vat — like his other brothers; bhagavat-karma-śīlaḥ — being absorbed in activities to satisfy the Supreme Personality of Godhead; eva — indeed; āste — remains.

tat-dvīpasya — de esa isla; api — también; adhipatiḥ — el gobernador; praiyavrataḥ — un hijo de Mahārāja Priyavrata; vītihotraḥ nāma — llamado Vītihotra; etasya — de él; ātma-jau — a los dos hijos; ramaṇaka — Ramaṇaka; dhātaki — y Dhātaki; nāmānau — con los nombres; varṣa-patī — los gobernadores de las dos regiones; niyujya — nombrando; saḥ svayam — él mismo; pūrvaja-vat — como sus otros hermanos; bhagavat-karma-śīlaḥ — absorto en actividades para satisfacer a la Suprema Personalidad de Dios; eva — en verdad; āste — permanece.

Translation

Traducción

The ruler of this island, the son of Mahārāja Priyavrata named Vītihotra, had two sons named Ramaṇaka and Dhātaki. He granted the two sides of the island to these two sons and then personally engaged himself in activities for the sake of the Supreme Personality of Godhead like his elder brother Medhātithi.

El gobernador de la isla, el hijo de Mahārāja Priyavrata llamado Vītihotra, tuvo dos hijos, Ramaṇaka y Dhātaki, a quienes entregó las dos partes de la isla; después de eso, también él, como su hermano Medhātithi, consagró su vida a la satisfacción de la Suprema Personalidad de Dios.