Skip to main content

Text 31

Sloka 31

Devanagari

Dévanágarí

तद्‌द्वीपस्याप्यधिपति: प्रैयव्रतो वीतिहोत्रो नामैतस्यात्मजौ रमणकधातकिनामानौ वर्षपती नियुज्य स स्वयं पूर्वजवद्भ‍गवत्कर्मशील एवास्ते ॥ ३१ ॥

Text

Verš

tad-dvīpasyāpy adhipatiḥ praiyavrato vītihotro nāmaitasyātmajau ramaṇaka-dhātaki-nāmānau varṣa-patī niyujya sa svayaṁ pūrvajavad-bhagavat-karma-śīla evāste.
tad-dvīpasyāpy adhipatiḥ praiyavrato vītihotro nāmaitasyātmajau ramaṇaka-dhātaki-nāmānau varṣa-patī niyujya sa svayaṁ pūrvajavad-bhagavat-karma-śīla evāste.

Synonyms

Synonyma

tat-dvīpasya — of that island; api — also; adhipatiḥ — the ruler; praiyavrataḥ — a son of Mahārāja Priyavrata; vītihotraḥ nāma — named Vītihotra; etasya — of him; ātma-jau — unto the two sons; ramaṇaka — Ramaṇaka; dhātaki — and Dhātaki; nāmānau — having the names; varṣa-patī — the rulers of the two tracts of land; niyujya — appointing; saḥ svayam — himself; pūrvaja-vat — like his other brothers; bhagavat-karma-śīlaḥ — being absorbed in activities to satisfy the Supreme Personality of Godhead; eva — indeed; āste — remains.

tat-dvīpasya — tohoto ostrova; api — také; adhipatiḥ — vládce; praiyavrataḥ — syn Mahārāje Priyavraty; vītihotraḥ nāma — jménem Vītihotra; etasya — jeho; ātma-jau — dvěma synům; ramaṇaka — Ramaṇaka; dhātaki — a Dhātaki; nāmānau — se jmény; varṣa-patī — vládci dvou území; niyujya — ustanovil; saḥ svayam — sám; pūrvaja-vat — jako jeho další bratři; bhagavat-karma-śīlaḥ — pohroužený v činnostech určených k uspokojení Nejvyšší Osobnosti Božství; eva — vskutku; āste — zůstává.

Translation

Překlad

The ruler of this island, the son of Mahārāja Priyavrata named Vītihotra, had two sons named Ramaṇaka and Dhātaki. He granted the two sides of the island to these two sons and then personally engaged himself in activities for the sake of the Supreme Personality of Godhead like his elder brother Medhātithi.

Vládce tohoto ostrova, syn Mahārāje Priyavraty jménem Vītihotra, měl dva syny, Ramaṇaku a Dhātakiho. Přidělil jim dvě části ostrova a potom se stejně jako jeho starší bratr Medhātithi osobně zaměstnal činnostmi určenými k uspokojení Nejvyšší Osobnosti Božství.