Skip to main content

Texts 3-4

Sloka 3-4

Devanagari

Dévanágarí

शिवं यवसं सुभद्रं शान्तं क्षेमममृतमभयमिति वर्षाणि तेषु गिरयो नद्यश्च सप्तैवाभिज्ञाता: ॥ ३ ॥ मणिकूटो वज्रकूट इन्द्रसेनो ज्योतिष्मान् सुपर्णो हिरण्यष्ठीवो मेघमाल इति सेतुशैला: । अरुणा नृम्णाऽऽङ्गिरसी सावित्री सुप्तभाता ऋतम्भरा सत्यम्भरा इति महानद्य: । यासां जलोपस्पर्शनविधूतरजस्तमसो हंसपतङ्गोर्ध्वायनसत्याङ्गसंज्ञाश्चत्वारो वर्णा: सहस्रायुषो विबुधोपमसन्दर्शनप्रजनना: स्वर्गद्वारं त्रय्या विद्यया भगवन्तं त्रयीमयं सूर्यमात्मानं यजन्ते ॥ ४ ॥

Text

Verš

śivaṁ yavasaṁ subhadraṁ śāntaṁ kṣemam amṛtam abhayam iti varṣāṇi teṣu girayo nadyaś ca saptaivābhijñātāḥ; maṇikūṭo vajrakūṭa indraseno jyotiṣmān suparṇo hiraṇyaṣṭhīvo meghamāla iti setu-śailāḥ aruṇā nṛmṇāṅgirasī sāvitrī suptabhātā ṛtambharā satyambharā iti mahā-nadyaḥ; yāsāṁ jalopasparśana-vidhūta-rajas-tamaso haṁsa-pataṅgordhvāyana-satyāṅga-saṁjñāś catvāro varṇāḥ sahasrāyuṣo vibudhopama-sandarśana-prajananāḥ svarga-dvāraṁ trayyā vidyayā bhagavantaṁ trayīmayaṁ sūryam ātmānaṁ yajante.
śivaṁ yavasaṁ subhadraṁ śāntaṁ kṣemam amṛtam abhayam iti varṣāṇi teṣu girayo nadyaś ca saptaivābhijñātāḥ; maṇikūṭo vajrakūṭa indraseno jyotiṣmān suparṇo hiraṇyaṣṭhīvo meghamāla iti setu-śailāḥ aruṇā nṛmṇāṅgirasī sāvitrī suptabhātā ṛtambharā satyambharā iti mahā-nadyaḥ; yāsāṁ jalopasparśana-vidhūta-rajas-tamaso haṁsa-pataṅgordhvāyana-satyāṅga-saṁjñāś catvāro varṇāḥ sahasrāyuṣo vibudhopama-sandarśana-prajananāḥ svarga-dvāraṁ trayyā vidyayā bhagavantaṁ trayīmayaṁ sūryam ātmānaṁ yajante.

Synonyms

Synonyma

śivam — Śiva; yavasam — Yavasa; subhadram — Subhadra; śāntam — Śānta; kṣemam — Kṣema; amṛtam — Amṛta; abhayam — Abhaya; iti — thus; varṣāṇi — the tracts of land according to the names of the seven sons; teṣu — in them; girayaḥ — mountains; nadyaḥ ca — and rivers; sapta — seven; eva — indeed; abhijñātāḥ — are known; maṇi-kūṭaḥ — Maṇikūṭa; vajra-kūṭaḥ — Vajrakūṭa; indra-senaḥ — Indrasena; jyotiṣmān — Jyotiṣmān; suparṇaḥ — Suparṇa; hiraṇya-ṣṭhīvaḥ — Hiraṇyaṣṭhīva; megha-mālaḥ — Meghamāla; iti — thus; setu-śailāḥ — the ranges of mountains marking the borders of the varṣas; aruṇā — Aruṇā; nṛmṇā — Nṛmṇā; āṅgirasī — Āṅgirasī; sāvitrī — Sāvitrī; supta-bhātā — Suptabhātā; ṛtambharā — Ṛtambharā; satyambharā — Satyambharā; iti — thus; mahā-nadyaḥ — very large rivers; yāsām — of which; jala-upasparśana — simply by touching the water; vidhūta — washed off; rajaḥ-tamasaḥ — whose modes of passion and ignorance; haṁsa — Haṁsa; pataṅga — Pataṅga; ūrdhvāyana — Ūrdhvāyana; satyāṅga — Satyāṅga; saṁjñāḥ — named; catvāraḥ — four; varṇāḥ — castes or divisions of men; sahasra-āyuṣaḥ — living for one thousand years; vibudha-upama — similar to the demigods; sandarśana — in having very beautiful forms; prajananāḥ — and in producing children; svarga-dvāram — the gateway to the heavenly planets; trayyā vidyayā — by performing ritualistic ceremonies according to Vedic principles; bhagavantam — the Supreme Personality of Godhead; trayī-mayam — established in the Vedas; sūryam ātmānam — the Supersoul, represented by the sun-god; yajante — they worship.

śivam — Śiva; yavasam — Yavasa; subhadram — Subhadra; śāntam — Śānta; kṣemam — Kṣema; amṛtam — Amṛta; abhayam — Abhaya; iti — takto; varṣāṇi — území se jmény sedmi synů; teṣu — na nich; girayaḥ — hory; nadyaḥ ca — a řeky; sapta — sedm; eva — vskutku; abhijñātāḥ — jsou známé; maṇi-kūṭaḥ — Maṇikūṭa; vajra-kūṭaḥ — Vajrakūṭa; indra-senaḥ — Indrasena; jyotiṣmān — Jyotiṣmān; suparṇaḥ — Suparṇa; hiraṇya-ṣṭhīvaḥ — Hiraṇyaṣṭhīva; megha-mālaḥ — Meghamāla; iti — takto; setu-śailāḥ — pohoří tvořící hranice mezi varṣami; aruṇā — Aruṇā; nṛmṇā — Nṛmṇā; āṅgirasī — Āṅgirasī; sāvitrī — Sāvitrī; supra-bhātā — Suprabhātā; ṛtambharā — Ṛtambharā; satyambharā — Satyambharā; iti — tak; mahā-nadyaḥ — veletoky; yāsām — jejichž; jala-upasparśana — pouhým dotknutím se vody; vidhūta — smyty; rajaḥ-tamasaḥ — kvality vášně a nevědomosti; haṁsa — Haṁsa; pataṅga — Pataṅga; ūrdhvāyana — Ūrdhvāyana; satyāṅga — Satyāṅga; saṁjñāḥ — jménem; catvāraḥ — čtyři; varṇāḥ — třídy či skupiny lidí; sahasra-āyuṣaḥ — žijící tisíc let; vibudha-upama — podobní polobohům; sandarśana — tělesnou krásou; prajananāḥ — a plozením dětí; svarga-dvāram — brána k nebeským planetám; trayyā vidyayā — vykonáváním obřadů podle védských zásad; bhagavantam — Nejvyšší Osobnost Božství; trayī-mayam — ustanovenou ve Vedách; sūryam ātmānam — Nadduši zastoupenou bohem Slunce; yajante — uctívají.

Translation

Překlad

The seven islands [varṣas] are named according to the names of those seven sons — Śiva, Yavasa, Subhadra, Śānta, Kṣema, Amṛta and Abhaya. In those seven tracts of land, there are seven mountains and seven rivers. The mountains are named Maṇikūṭa, Vajrakūṭa, Indrasena, Jyotiṣmān, Suparṇa, Hiraṇyaṣṭhīva and Meghamāla, and the rivers are named Aruṇā, Nṛmṇā, Āṅgirasī, Sāvitrī, Suptabhātā, Ṛtambharā and Satyambharā. One can immediately be free from material contamination by touching or bathing in those rivers, and the four castes of people who live in Plakṣadvīpa — the Haṁsas, Pataṅgas, Ūrdhvāyanas and Satyāṅgas — purify themselves in that way. The inhabitants of Plakṣadvīpa live for one thousand years. They are beautiful like the demigods, and they also beget children like the demigods. By completely performing the ritualistic ceremonies mentioned in the Vedas and by worshiping the Supreme Personality of Godhead as represented by the sun-god, they attain the sun, which is a heavenly planet.

Sedm ostrovů (varṣ) je pojmenováno podle těchto sedmi synů — Śivy, Yavasy, Subhadry, Śānty, Kṣemy, Amṛty a Abhayi. Na těchto sedmi územích je sedm hor a sedm řek. Hory se jmenují Maṇikūṭa, Vajrakūṭa, Indrasena, Jyotiṣmān, Suparṇa, Hiraṇyaṣṭhīva a Meghamāla, a řeky se jmenují Aruṇā, Nṛmṇā, Āṅgirasī, Sāvitrī, Suprabhātā, Ṛtambharā a Satyambharā. Koupelí v těchto řekách či pouhým dotekem jejich vody se lze okamžitě zbavit hmotného znečištění a čtyři třídy lidí žijící na Plakṣadvīpu — Haṁsové, Pataṅgové, Ūrdhvāyanové a Satyāṅgové — se tímto způsobem očišťují. Obyvatelé Plakṣadvīpu žijí tisíc let, jsou krásní jako polobozi a po způsobu polobohů také plodí své děti. Dokonalým vykonáváním védských obřadů a uctíváním Nejvyššího Pána v zastoupení boha Slunce dosahují Slunce, jež je nebeskou planetou.

Purport

Význam

According to general understanding, there are originally three deities — Lord Brahmā, Lord Viṣṇu and Lord Śiva — and people with a poor fund of knowledge consider Lord Viṣṇu no better than Lord Brahmā or Lord Śiva. This conclusion, however, is invalid. As stated in the Vedas, iṣṭāpūrtaṁ bahudhā jāyamānaṁ viśvaṁ bibharti bhuvanasya nābhiḥ tad evāgnis tad vāyus tat sūryas tad u candramāḥ agniḥ sarvadaivataḥ. This means that the Supreme Lord, who accepts and enjoys the results of Vedic ritualistic ceremonies (technically called iṣṭāpūrta), who maintains the entire creation, who supplies the necessities of all living entities (eko bahūnāṁ yo vidadhāti kāmān) and who is the central point of all creation, is Lord Viṣṇu. Lord Viṣṇu expands as the demigods known as Agni, Vāyu, Sūrya and Candra, who are simply parts and parcels of His body. Lord Kṛṣṇa says in Śrīmad Bhagavad-gītā (9.23):

Všeobecně přijímané pojetí je, že původně existují tři božstva — Pán Brahmā, Pán Viṣṇu a Pán Śiva — a podle názoru lidí, kteří mají nedostatečné poznání, není Pán Viṣṇu o nic lepší než Pán Brahmā či Pán Śiva. To je však nesprávný závěr. Ve Vedách stojí: iṣṭāpūrtaṁ bahudhā jāyamānaṁ viśvaṁ bibharti bhuvanasya nābhiḥ tad evāgnis tad vāyus tat sūryas tad u candramāḥ agniḥ sarva-daivataḥ. To znamená, že Nejvyšším Pánem, který je příjemcem a poživatelem výsledků védských obřadů (odborně zvaných iṣṭāpūrta), udržovatelem celého stvoření, tím, kdo zaopatřuje všem živým bytostem vše potřebné (eko bahūnāṁ yo vidadhāti kāmān), a středem celého stvoření, je Pán Viṣṇu. Expanduje se jako polobozi — Agni, Vāyu, Sūrya a Candra — kteří jsou pouhými částmi Jeho těla. Pán Kṛṣṇa říká v Bhagavad-gītě (9.23):

ye ’py anya-devatā-bhaktā
yajante śraddhayānvitāḥ
te ’pi mām eva kaunteya
yajanty avidhi-pūrvakam
ye ’py anya-devatā-bhaktā
yajante śraddhayānvitāḥ
te ’pi mām eva kaunteya
yajanty avidhi-pūrvakam

“Devotees who worship the demigods with firm faith worship Me also, but not according to regulative principles.” In other words, if one worships the demigods but does not understand the relationship between the demigods and the Supreme Personality of Godhead, his worship is irregular. Kṛṣṇa also says in Bhagavad-gītā (9.24), ahaṁ hi sarva-yajñānāṁ bhoktā ca prabhur eva ca: “I am the only enjoyer of ritualistic ceremonies.”

“Oddaní, kteří s pevnou vírou uctívají polobohy, uctívají také Mě, ale v rozporu s usměrňujícími zásadami”. Pokud člověk uctívá polobohy, ale nechápe vztah mezi nimi a Nejvyšší Osobností Božství, uctívá nesprávným způsobem. Kṛṣṇa v Bhagavad-gītě (9.24) také říká: ahaṁ hi sarva-yajñānāṁ bhoktā ca prabhur eva ca: “Jsem jediným poživatelem obřadů.”

It may be argued that the demigods are as important as Lord Viṣṇu because the names of the demigods are different names of Viṣṇu. This, however, is not a sound conclusion, for it is contradicted in the Vedic literatures. The Vedas declare:

Někdo může namítat, že polobozi jsou stejně důležití jako Pán Viṣṇu, protože jejich jména jsou různými jmény Viṣṇua. To však není platný závěr, neboť védská literatura jej vyvrací. Vedy prohlašují:

candramā manaso jātaś cakṣoḥ sūryo ajāyata; śrotrādayaś ca prāṇaś ca mukhād agnir ajāyata; nārāyaṇād brahmā, nārāyaṇād rudro jāyate, nārāyaṇāt prajāpatiḥ jāyate, nārāyaṇād indro jāyate, nārāyaṇād aṣṭau vasavo jāyante, nārāyaṇād ekādaśa rudrā jāyante.

candramā manaso jātaś cakṣoḥ sūryo ajāyata; śrotrādayaś ca prāṇaś ca mukhād agnir ajāyata; nārāyaṇād brahmā, nārāyaṇād rudro jāyate, nārāyaṇāt prajāpatiḥ jāyate, nārāyaṇād indro jāyate, nārāyaṇād aṣṭau vasavo jāyante, nārāyaṇād ekādaśa rudrā jāyante.

“The demigod of the moon, Candra, came from the mind of Nārāyaṇa, and the sun-god came from His eyes. The controlling deities of hearing and the life air came from Nārāyaṇa, and the controlling deity of fire was generated from His mouth. Prajāpati, Lord Brahmā, came from Nārāyaṇa, Indra came from Nārāyaṇa, and the eight Vasus, the eleven expansions of Lord Śiva and the twelve Ādityas also came from Nārāyaṇa.” In the smṛti Vedic literature it is also said:

“Polobůh Měsíce Candra vzešel z mysli Nārāyaṇa a bůh Slunce z Jeho očí. Z Nārāyaṇa pocházejí vládnoucí božstva sluchu a životního vzduchu. Vládnoucí božstvo ohně pochází z Jeho úst. Prajāpati, Pán Brahmā, vzešel z Nārāyaṇa, Indra vzešel z Nārāyaṇa a osm Vasuů, jedenáct expanzí Pána Śivy a dvanáct Ādityů vzešlo také z Nārāyaṇa.” Ve védské literatuře smṛti je také uvedeno:

brahmā śambhus tathaivārkaś
candramāś ca śatakratuḥ
evam ādyās tathaivānye
yuktā vaiṣṇava-tejasā
brahmā śambhus tathaivārkaś
candramāś ca śatakratuḥ
evam ādyās tathaivānye
yuktā vaiṣṇava-tejasā
jagat-kāryāvasāne tu
viyujyante ca tejasā
vitejaś ca te sarve
pañcatvam upayānti te
jagat-kāryāvasāne tu
viyujyante ca tejasā
vitejaś ca te sarve
pañcatvam upayānti te

“Brahmā, Śambhu, Sūrya and Indra are all merely products of the power of the Supreme Personality of Godhead. This is also true of the many other demigods whose names are not mentioned here. When the cosmic manifestation is annihilated, these different expansions of Nārāyaṇa’s potencies will merge into Nārāyaṇa. In other words, all these demigods will die. Their living force will be withdrawn, and they will merge into Nārāyaṇa.”

“Brahmā, Śambhu, Sūrya a Indra jsou pouhými výtvory energie Nejvyšší Osobnosti Božství. To platí i o mnoha dalších polobozích, jejichž jména zde nejsou uvedena. Když je vesmírný projev zničen, tyto různé expanze Nārāyaṇových energií splynou s Nārāyaṇem — všichni tito polobozi zemřou. Jejich životní síla jim bude odňata a splynou s Nārāyaṇem.”

Therefore it should be concluded that Lord Viṣṇu, not Lord Brahmā or Lord Śiva, is the Supreme Personality of Godhead. As a government officer is sometimes accepted as the entire government although he is actually but a departmental manager, so the demigods, having achieved power of attorney from Viṣṇu, act on His behalf, although they are not as powerful as He. All the demigods must work under the orders of Viṣṇu. Therefore it is said, ekale īśvara kṛṣṇa, āra saba bhṛtya. The only master is Lord Kṛṣṇa, or Lord Viṣṇu, and all others are His obedient servants, who act exactly according to His orders. The distinction between Lord Viṣṇu and the demigods is also expressed in Bhagavad-gītā (9.25).

Proto je třeba učinit závěr, že Nejvyšší Osobnost Božství je Pán Viṣṇu, a nikoliv Pán Brahmā či Pán Śiva. Tak jako je vládní úředník někdy považován za celou vládu, ačkoliv řídí pouze její oddělení, i polobozi zmocnění Viṣṇuem jednají Jeho jménem, třebaže nejsou tak mocní jako On. Všichni polobozi musí jednat podle Jeho příkazů. Proto je řečeno: ekale īśvara kṛṣṇa, āra saba bhṛtya. Jediným vládcem je Pán Kṛṣṇa neboli Viṣṇu a všichni ostatní jsou Jeho poslušnými služebníky, kteří jednají přesně podle Jeho nařízení. Rozdíl mezi Pánem Viṣṇuem a polobohy je také uveden v Bhagavad-gītě (9.25).

yānti deva-vratā devān
pitṝn yānti pitṛ-vratāḥ
bhūtāni yānti bhūtejyā
yānti mad-yājino ’pi mām
yānti deva-vratā devān
pitṝn yānti pitṛ-vratāḥ
bhūtāni yānti bhūtejyā
yānti mad-yājino ’pi mām

Those who worship the demigods go to the planets of the demigods, whereas the worshipers of Lord Kṛṣṇa and Lord Viṣṇu go to the planets in Vaikuṇṭha. These are the statements of the smṛti. Therefore the idea that Lord Viṣṇu is on the same level as the demigods is in contradiction to the śāstras. The demigods are not supreme. The supremacy of the demigods is dependent on the mercy of Lord Nārāyaṇa (Viṣṇu, or Kṛṣṇa).

Ti, kdo uctívají polobohy, odcházejí na planety polobohů, zatímco ti, kdo uctívají Pána Kṛṣṇu a Pána Viṣṇua, odcházejí na vaikuṇṭhské planety. To jsou výroky smṛti. Představa, že Pán Viṣṇu je na stejné úrovni s polobohy, je tedy v protikladu se śāstrami. Polobozi nejsou nejvyšší; jejich svrchovanost závisí na milosti Pána Nārāyaṇa (Viṣṇua neboli Kṛṣṇy).