Skip to main content

Text 27

Text 27

Devanagari

Devanagari

तद्वर्षपुरुषा ऋतव्रतसत्यव्रतदानव्रतानुव्रतनामानो भगवन्तं वाय्वात्मकं प्राणायामविधूतरजस्तमस: परमसमाधिना यजन्ते ॥ २७ ॥

Text

Texto

tad-varṣa-puruṣā ṛtavrata-satyavrata-dānavratānuvrata-nāmāno bhagavantaṁ vāyv-ātmakaṁ prāṇāyāma-vidhūta-rajas-tamasaḥ parama-samādhinā yajante.
tad-varṣa-puruṣā ṛtavrata-satyavrata-dānavratānuvrata-nāmāno bhagavantaṁ vāyv-ātmakaṁ prāṇāyāma-vidhūta-rajas-tamasaḥ parama-samādhinā yajante.

Synonyms

Palabra por palabra

tat-varṣa-puruṣāḥ — the inhabitants of those tracts of land; ṛta-vrata — Ṛtavrata; satya-vrata — Satyavrata; dāna-vrata — Dānavrata; anuvrata — Anuvrata; nāmānaḥ — having the four names; bhagavantam — the Supreme Personality of Godhead; vāyu-ātmakam — represented by the demigod Vāyu; prāṇāyāma — by the practice of regulating the airs within the body; vidhūta — cleansed away; rajaḥ-tamasaḥ — whose passion and ignorance; parama — sublime; samādhinā — by trance; yajante — they worship.

tat-varṣa-puruṣāḥ — los habitantes de esas regiones; ṛta-vrata — ṛtavrata; satya-vrata — satyavrata; dāna-vrata — dānavrata; anuvrata — a nuvrata; nāmānaḥ — con los cuatro nombres; bhagavantam — a la Suprema Personalidad de Dios; vāyu-ātmakam — representada por el semidiós Vāyu; prāṇāyāma — con la práctica reguladora de los aires del cuerpo; vidhūta — purificado; rajaḥ-tamasaḥ — cuya pasión e ignorancia; parama — sublime; samādhinā — mediante el trance; yajante — adoran.

Translation

Traducción

The inhabitants of those islands are also divided into four castes — Ṛtavrata, Satyavrata, Dānavrata and Anuvrata — which exactly resemble brāhmaṇa, kṣatriya, vaiśya and śūdra. They practice prāṇāyāma and mystic yoga, and in trance they worship the Supreme Lord in the form of Vāyu.

Los habitantes de esas islas también se dividen en cuatro castas: los ṛtavratas, los satyavratas, los dānavratas, y los anuvratas,equivalentes a los brāhmaṇas, los kṣatriyas, los vaiśyas, y los śūdras. Practican prāṇāyāma y yoga místico, y, estado de trance, adoran al Señor Supremo en la forma de Vāyu.