Skip to main content

Text 26

Text 26

Devanagari

Devanagari

एतेषां वर्षमर्यादागिरयो नद्यश्च सप्त सप्तैव ईशान उरुश‍ृङ्गो बलभद्र: शतकेसर: सहस्रस्रोतो देवपालो महानस इति अनघाऽऽयुर्दा उभयस्पृष्टिरपराजिता पञ्चपदी सहस्रस्रुतिर्निजधृतिरिति ॥ २६ ॥

Text

Texto

eteṣāṁ varṣa-maryādā-girayo nadyaś ca sapta saptaiva īśāna uruśṛṅgo balabhadraḥ śatakesaraḥ sahasrasroto devapālo mahānasa iti anaghāyurdā ubhayaspṛṣṭir aparājitā pañcapadī sahasrasrutir nijadhṛtir iti.
eteṣāṁ varṣa-maryādā-girayo nadyaś ca sapta saptaiva īśāna uruśṛṅgo balabhadraḥ śatakesaraḥ sahasrasroto devapālo mahānasa iti anaghāyurdā ubhayaspṛṣṭir aparājitā pañcapadī sahasrasrutir nijadhṛtir iti.

Synonyms

Palabra por palabra

eteṣām — of all these divisions; varṣa-maryādā — acting as the boundary limits; girayaḥ — the big hills; nadyaḥ ca — and the rivers also; sapta — seven; sapta — seven; eva — indeed; īśānaḥ — Īśāna; uruśṛṅgaḥ — Uruśṛṅga; bala-bhadraḥ — Balabhadra; śata-kesaraḥ — Śatakesara; sahasra-srotaḥ — Sahasrasrota; deva-pālaḥ — Devapāla; mahānasaḥ — Mahānasa; iti — thus; anaghā — Anaghā; āyurdā — Āyurdā; ubhayaspṛṣṭiḥ — Ubhayaspṛṣṭi; aparājitā — Aparājitā; pañcapadī — Pañcapadī; sahasra-srutiḥ — Sahasra-śruti; nija-dhṛtiḥ — Nijadhṛti; iti — thus.

eteṣām — de todas esas divisiones; varṣa-maryādā — actuando como límites fronterizos; girayaḥ — las grandes montañas; nadyaḥ ca — y los ríos también; sapta — siete; sapta — siete; eva — en verdad; īśānaḥ — Īśāna; uruśṛṅgaḥ — Uruśṛṅga; bala-bhadraḥ — Balabhadra; śata-kesaraḥ — Śatakesara; sahasra-srotaḥ — Sahasrasrota; deva-pālaḥ — Devapāla; mahānasaḥ — Mahānasa; iti — así; anaghā — Anaghā; āyurdā — Āyurdā; ubhayaspṛṣṭiḥ — Ubhayaspṛṣṭi; aparājitā — Aparājitā; pañcapadī — Pañcapadī; sahasra-srutiḥ — Sahasra-śruti; nija-dhṛtiḥ — Nijadhṛti; iti — así.

Translation

Traducción

For these lands also, there are seven boundary mountains and seven rivers. The mountains are Īśāna, Uruśṛṅga, Balabhadra, Śatakesara, Sahasrasrota, Devapāla and Mahānasa. The rivers are Anaghā, Āyurdā, Ubhayaspṛṣṭi, Aparājitā, Pañcapadī, Sahasra-śruti and Nijadhṛti.

También en esas regiones hay siete ríos y siete montañas que delimitan las fronteras. Las montañas son: Īśāna, Uruśṛṅga, Balabhadra, Śatakesara, Sahasrasrota, Devapāla y Mahānasa. Los ríos son: Anaghā, Āyurdā, Ubhayaspṛṣṭi, Aparājitā, Pañcapadī, Sahasra-śruti y Nijadhṛti.