Skip to main content

Text 21

Sloka 21

Devanagari

Dévanágarí

आमो मधुरुहो मेघपृष्ठ: सुधामा भ्राजिष्ठो लोहितार्णो वनस्पतिरिति घृतपृष्ठसुतास्तेषां वर्षगिरय: सप्त सप्तैव नद्यश्चाभिख्याता: शुक्लो वर्धमानो भोजन उपबर्हिणो नन्दो नन्दन: सर्वतोभद्र इति अभया अमृतौघा आर्यका तीर्थवती रूपवती पवित्रवती शुक्लेति ॥ २१ ॥

Text

Verš

āmo madhuruho meghapṛṣṭhaḥ sudhāmā bhrājiṣṭho lohitārṇo vanaspatir iti ghṛtapṛṣṭha-sutās teṣāṁ varṣa-girayaḥ sapta saptaiva nadyaś cābhikhyātāḥ śuklo vardhamāno bhojana upabarhiṇo nando nandanaḥ sarvatobhadra iti abhayā amṛtaughā āryakā tīrthavatī rūpavatī pavitravatī śukleti.
āmo madhuruho meghapṛṣṭhaḥ sudhāmā bhrājiṣṭho lohitārṇo vanaspatir iti ghṛtapṛṣṭha-sutās teṣāṁ varṣa-girayaḥ sapta saptaiva nadyaś cābhikhyātāḥ śuklo vardhamāno bhojana upabarhiṇo nando nandanaḥ sarvatobhadra iti abhayā amṛtaughā āryakā tīrthavatī rūpavatī pavitravatī śukleti.

Synonyms

Synonyma

āmaḥ — Āma; madhu-ruhaḥ — Madhuruha; megha-pṛṣṭhaḥ — Meghapṛṣṭha; sudhāmā — Sudhāmā; bhrājiṣṭhaḥ — Bhrājiṣṭha; lohitārṇaḥ — Lohitārṇa; vanaspatiḥ — Vanaspati; iti — thus; ghṛtapṛṣṭha-sutāḥ — the sons of Ghṛtapṛṣṭha; teṣām — of those sons; varṣa-girayaḥ — boundary hills of the tracts of land; sapta — seven; sapta — seven; eva — also; nadyaḥ — rivers; ca — and; abhikhyātāḥ — celebrated; śuklaḥ vardhamānaḥ — Śukla and Vardhamāna; bhojanaḥ — Bhojana; upabarhiṇaḥ — Upabarhiṇa; nandaḥ — Nanda; nandanaḥ — Nandana; sarvataḥ-bhadraḥ — Sarvatobhadra; iti — thus; abhayā — Abhayā; amṛtaughā — Amṛtaughā; āryakā — Āryakā; tīrthavatī — Tīrthavatī; rūpavatī — Rūpavatī; pavitravatī — Pavitravatī; śuklā — Śuklā; iti — thus.

āmaḥ — Āma; madhu-ruhaḥ — Madhuruha; megha-pṛṣṭhaḥ — Meghapṛṣṭha; sudhāmā — Sudhāmā; bhrājiṣṭhaḥ — Bhrājiṣṭha; lohitārṇaḥ — Lohitārṇa; vanaspatiḥ — Vanaspati; iti — takto; ghṛtapṛṣṭha-sutāḥ — Ghṛtapṛṣṭhovi synové; teṣām — těch synů; varṣa-girayaḥ — hory tvořící hranice jednotlivých území; sapta — sedm; sapta — sedm; eva — také; nadyaḥ — řeky; ca — a; abhikhyātāḥ — oslavované; śuklaḥ vardhamānaḥ — Śukla a Vardhamāna; bhojanaḥ — Bhojana; upabarhiṇaḥ — Upabarhiṇa; nandaḥ — Nanda; nandanaḥ — Nandana; sarvataḥ-bhadraḥ — Sarvatobhadra; iti — takto; abhayā — Abhayā; amṛtaughā — Amṛtaughā; āryakā — Āryakā; tīrthavatī — Tīrthavatī; rūpavatī — Rūpavatī; pavitravatī — Pavitravatī; śuklā — Śuklā; iti — takto.

Translation

Překlad

The sons of Mahārāja Ghṛtapṛṣṭha were named Āma, Madhuruha, Meghapṛṣṭha, Sudhāmā, Bhrājiṣṭha, Lohitārṇa and Vanaspati. In their island there are seven mountains, which indicate the boundaries of the seven tracts of land, and there are also seven rivers. The mountains are named Śukla, Vardhamāna, Bhojana, Upabarhiṇa, Nanda, Nandana and Sarvatobhadra. The rivers are named Abhayā, Amṛtaughā, Āryakā, Tīrthavatī, Rūpavatī, Pavitravatī and Śuklā.

Synové Mahārāje Ghṛtapṛṣṭhy dostali jména Āma, Madhuruha, Meghapṛṣṭha, Sudhāmā, Bhrājiṣṭha, Lohitārṇa a Vanaspati. Na jejich ostrově se nachází sedm hor, které tvoří hranice sedmi území, jimiž protéká sedm řek. Hory se jmenují Śukla, Vardhamāna, Bhojana, Upabarhiṇa, Nanda, Nandana a Sarvatobhadra. Řeky se jmenují Abhayā, Amṛtaughā, Āryakā, Tīrthavatī, Rūpavatī, Pavitravatī a Śuklā.