Skip to main content

Text 14

Text 14

Devanagari

Devanagari

तद्‌द्वीपपति: प्रैयव्रतो राजन् हिरण्यरेता नाम स्वं द्वीपं सप्तभ्य: स्वपुत्रेभ्यो यथाभागं विभज्य स्वयं तप आतिष्ठत वसुवसुदानद‍ृढरुचिनाभिगुप्तस्तुत्यव्रतविविक्तवामदेवनामभ्य: ॥ १४ ॥

Text

Texto

tad-dvīpa-patiḥ praiyavrato rājan hiraṇyaretā nāma svaṁ dvīpaṁ saptabhyaḥ sva-putrebhyo yathā-bhāgaṁ vibhajya svayaṁ tapa ātiṣṭhata vasu-vasudāna-dṛḍharuci-nābhigupta-stutyavrata-vivikta-vāmadeva-nāmabhyaḥ.
tad-dvīpa-patiḥ praiyavrato rājan hiraṇyaretā nāma svaṁ dvīpaṁ saptabhyaḥ sva-putrebhyo yathā-bhāgaṁ vibhajya svayaṁ tapa ātiṣṭhata vasu-vasudāna-dṛḍharuci-nābhigupta-stutyavrata-vivikta-vāmadeva-nāmabhyaḥ.

Synonyms

Palabra por palabra

tat-dvīpa-patiḥ — the master of that island; praiyavrataḥ — the son of Mahārāja Priyavrata; rājan — O King; hiraṇyaretā — Hiraṇyaretā; nāma — named; svam — his own; dvīpam — island; saptabhyaḥ — unto seven; sva-putrebhyaḥ — his own sons; yathā-bhāgam — according to division; vibhajya — dividing; svayam — himself; tapaḥ ātiṣṭhata — engaged in austerities; vasu — unto Vasu; vasudāna — Vasudāna; dṛḍharuci — Dṛḍharuci; nābhi-gupta — Nābhigupta; stutya-vrata — Stutyavrata; vivikta — Vivikta; vāma-deva — Vāmadeva; nāmabhyaḥ — named.

tat-dvīpa-patiḥ — el soberano de la isla; praiyavrataḥ — el hijo de Mahārāja Priyavrata; rājan — ¡oh, rey!; hiraṇyaretā — Hiraṇyaretā; nāma — llamado; svam — su propia; dvīpam — isla; saptabhyaḥ — a siete; sva-putrebhyaḥ — a sus propios hijos; yathā-bhāgam — conforme a la división; vibhajya — dividir; svayam — él mismo; tapaḥ ātiṣṭhata — ocupado en austeridades; vasu — a Vasu; vasudāna — Vasudāna; dṛḍharuci — Dṛḍharuci; nābhi-gupta — Nābhigupta; stutya-vrata — Stutyavrata; vivikta — Vivikta; vāma-deva — Vāmadeva; nāmabhyaḥ — llamados.

Translation

Traducción

O King, another son of Mahārāja Priyavrata, Hiraṇyaretā, was the king of this island. He divided it into seven parts, which he delivered to his seven sons according to the rights of inheritance. The King then retired from family life to engage in austerities. The names of those sons are Vasu, Vasudāna, Dṛḍharuci, Stutyavrata, Nābhigupta, Vivikta and Vāmadeva.

¡Oh, rey!, en esa isla reinaba otro hijo de Mahārāja Priyavrata, Hiraṇyaretā, quien la dividió en siete partes y entregó una a cada uno de sus siete hijos conforme a los derechos hereditarios. Después de esto, el rey se retiró de la vida familiar para ocuparse en austeridades. Los nombres de sus hijos fueron Vasu, Vasudāna, Dṛḍharuci, Stutyavrata, Nābhigupta, Vivikta y Vāmadeva.