Skip to main content

Text 14

Sloka 14

Devanagari

Dévanágarí

तद्‌द्वीपपति: प्रैयव्रतो राजन् हिरण्यरेता नाम स्वं द्वीपं सप्तभ्य: स्वपुत्रेभ्यो यथाभागं विभज्य स्वयं तप आतिष्ठत वसुवसुदानद‍ृढरुचिनाभिगुप्तस्तुत्यव्रतविविक्तवामदेवनामभ्य: ॥ १४ ॥

Text

Verš

tad-dvīpa-patiḥ praiyavrato rājan hiraṇyaretā nāma svaṁ dvīpaṁ saptabhyaḥ sva-putrebhyo yathā-bhāgaṁ vibhajya svayaṁ tapa ātiṣṭhata vasu-vasudāna-dṛḍharuci-nābhigupta-stutyavrata-vivikta-vāmadeva-nāmabhyaḥ.
tad-dvīpa-patiḥ praiyavrato rājan hiraṇyaretā nāma svaṁ dvīpaṁ saptabhyaḥ sva-putrebhyo yathā-bhāgaṁ vibhajya svayaṁ tapa ātiṣṭhata vasu-vasudāna-dṛḍharuci-nābhigupta-stutyavrata-vivikta-vāmadeva-nāmabhyaḥ.

Synonyms

Synonyma

tat-dvīpa-patiḥ — the master of that island; praiyavrataḥ — the son of Mahārāja Priyavrata; rājan — O King; hiraṇyaretā — Hiraṇyaretā; nāma — named; svam — his own; dvīpam — island; saptabhyaḥ — unto seven; sva-putrebhyaḥ — his own sons; yathā-bhāgam — according to division; vibhajya — dividing; svayam — himself; tapaḥ ātiṣṭhata — engaged in austerities; vasu — unto Vasu; vasudāna — Vasudāna; dṛḍharuci — Dṛḍharuci; nābhi-gupta — Nābhigupta; stutya-vrata — Stutyavrata; vivikta — Vivikta; vāma-deva — Vāmadeva; nāmabhyaḥ — named.

tat-dvīpa-patiḥ — vládce toho ostrova; praiyavrataḥ — syn Mahārāje Priyavraty; rājan — ó králi; hiraṇyaretā — Hiraṇyaretā; nāma — jménem; svam — svůj; dvīpam — ostrov; saptabhyaḥ — sedmi; sva-putrebhyaḥ — svým synům; yathā-bhāgam — podle rozdělení; vibhajya — rozdělil; svayam — sám; tapaḥ ātiṣṭhata — podstoupil askezi; vasu — Vasuovi; vasudāna — Vasudānovi; dṛḍharuci — Dṛḍharucimu; nābhi-gupta — Nābhiguptovi; stutya-vrata — Stutyavratovi; vivikta — Viviktovi; vāma-deva — Vāmadevovi; nāmabhyaḥ — jménem.

Translation

Překlad

O King, another son of Mahārāja Priyavrata, Hiraṇyaretā, was the king of this island. He divided it into seven parts, which he delivered to his seven sons according to the rights of inheritance. The King then retired from family life to engage in austerities. The names of those sons are Vasu, Vasudāna, Dṛḍharuci, Stutyavrata, Nābhigupta, Vivikta and Vāmadeva.

Ó králi, nad tímto ostrovem panoval další syn Mahārāje Priyavraty, Hiraṇyaretā. Rozdělil jej na sedm částí, které předal svým sedmi synům podle jejich dědických práv. Poté se vzdal rodinného života, aby se mohl podrobit askezi. Jména jeho synů jsou Vasu, Vasudāna, Dṛḍharuci, Stutyavrata, Nābhigupta, Vivikta a Vāmadeva.