Skip to main content

Text 1

Text 1

Devanagari

Devanagari

श्रीशुक उवाच
अत: परं प्लक्षादीनां प्रमाणलक्षणसंस्थानतो वर्षविभाग उपवर्ण्यते ॥ १ ॥

Text

Texto

śrī-śuka uvāca
ataḥ paraṁ plakṣādīnāṁ pramāṇa-lakṣaṇa-saṁsthānato varṣa-vibhāga upavarṇyate.
śrī-śuka uvāca
ataḥ paraṁ plakṣādīnāṁ pramāṇa-lakṣaṇa-saṁsthānato varṣa-vibhāga upavarṇyate.

Synonyms

Palabra por palabra

śrī-śukaḥ uvāca — Śukadeva Gosvāmī said; ataḥ param — after this; plakṣa-ādīnām — of the island named Plakṣa and others; pramāṇa-lakṣaṇa-saṁsthānataḥ — from the angle of dimensions, particular characteristics and form; varṣa-vibhāgaḥ — the division of the island; upavarṇyate — is described.

śrī-śukaḥ uvāca — Śukadeva Gosvāmī dijo; ataḥ param — después de esto; plakṣa ādīnām — de la isla llamada Plakṣa y de las otras; pramāṇa-lakṣaṇa-saṁsthānataḥ — desde el punto de vista de sus dimensiones y sus características y forma particulares; varṣa-vibhāgaḥ — la división de la isla; upavarṇyate — se describe.

Translation

Traducción

The great sage Śukadeva Gosvāmī said: Hereafter I shall describe the dimensions, characteristics and forms of the six islands beginning with the island of Plakṣa.

El gran sabio Śukadeva Gosvāmī dijo: A continuación voy a hablarte de las dimensiones, características y forma de las seis islas, comenzando por la isla de Plakṣa.