Skip to main content

Text 1

Sloka 1

Devanagari

Dévanágarí

श्रीशुक उवाच
अत: परं प्लक्षादीनां प्रमाणलक्षणसंस्थानतो वर्षविभाग उपवर्ण्यते ॥ १ ॥

Text

Verš

śrī-śuka uvāca
ataḥ paraṁ plakṣādīnāṁ pramāṇa-lakṣaṇa-saṁsthānato varṣa-vibhāga upavarṇyate.
śrī-śuka uvāca
ataḥ paraṁ plakṣādīnāṁ pramāṇa-lakṣaṇa-saṁsthānato varṣa-vibhāga upavarṇyate.

Synonyms

Synonyma

śrī-śukaḥ uvāca — Śukadeva Gosvāmī said; ataḥ param — after this; plakṣa-ādīnām — of the island named Plakṣa and others; pramāṇa-lakṣaṇa-saṁsthānataḥ — from the angle of dimensions, particular characteristics and form; varṣa-vibhāgaḥ — the division of the island; upavarṇyate — is described.

śrī-śukaḥ uvāca — Śukadeva Gosvāmī pravil; ataḥ param — potom; plakṣa-ādīnām — ostrova zvaného Plakṣa a ostatních; pramāṇa-lakṣaṇa-saṁsthānataḥ — z hlediska rozměrů, konkrétních charakteristik a podoby; varṣa-vibhāgaḥ — rozdělení ostrova; upavarṇyate — je popsáno.

Translation

Překlad

The great sage Śukadeva Gosvāmī said: Hereafter I shall describe the dimensions, characteristics and forms of the six islands beginning with the island of Plakṣa.

Velký mudrc Śukadeva Gosvāmī pravil: Následně popíši rozměry, charakteristiky a podoby šesti ostrovů, počínaje ostrovem Plakṣa.