Skip to main content

Text 19

Sloka 19

Devanagari

Dévanágarí

तस्यामु ह वा आत्मजान् स राजवर आग्नीध्रो नाभिकिम्पुरुषहरिवर्षेलावृतरम्यकहिरण्मयकुरुभद्राश्वकेतुमालसंज्ञान्नव पुत्रानजनयत् ॥ १९ ॥

Text

Verš

tasyām u ha vā ātmajān sa rāja-vara āgnīdhro nābhi-kimpuruṣa-harivarṣelāvṛta-ramyaka-hiraṇmaya-kuru-bhadrāśva-ketumāla-saṁjñān nava putrān ajanayat.
tasyām u ha vā ātmajān sa rāja-vara āgnīdhro nābhi-kimpuruṣa-harivarṣelāvṛta-ramyaka-hiraṇmaya-kuru-bhadrāśva-ketumāla-saṁjñān nava putrān ajanayat.

Synonyms

Synonyma

tasyām — in her; u ha — certainly; ātma-jān — sons; saḥ — he; rāja-varaḥ — the best of kings; āgnīdhraḥ — Āgnīdhra; nābhi — Nābhi; kiṁpuruṣa — Kiṁpuruṣa; hari-varṣa — Harivarṣa; ilāvṛta — Ilāvṛta; ramyaka — Ramyaka; hiraṇmaya — Hiraṇmaya; kuru — Kuru; bhadrāśva — Bhadrāśva; ketu-māla — Ketumāla; saṁjñān — named; nava — nine; putrān — sons; ajanayat — begot.

tasyām — s ní; u ha — jistě; ātma-jān — syny; saḥ — on; rāja-varaḥ — nejlepší z králů; āgnīdhraḥ — Āgnīdhra; nābhi — Nābhi; kiṁpuruṣa — Kiṁpuruṣa; hari-varṣa — Harivarṣa; ilāvṛta — Ilāvṛta; ramyaka — Ramyaka; hiraṇmaya — Hiraṇmaya; kuru — Kuru; bhadrāśva — Bhadrāśva; ketu-māla — Ketumāla; saṁjñān — zvané; nava — devět; putrān — synů; ajanayat — zplodil.

Translation

Překlad

In the womb of Pūrvacitti, Mahārāja Āgnīdhra, the best of kings, begot nine sons, named Nābhi, Kiṁpuruṣa, Harivarṣa, Ilāvṛta, Ramyaka, Hiraṇmaya, Kuru, Bhadrāśva and Ketumāla.

Mahārāja Āgnīdhra, nejlepší z králů, počal v jejím lůně devět synů, kteří se jmenovali Nābhi, Kiṁpuruṣa, Harivarṣa, Ilāvṛta, Ramyaka, Hiraṇmaya, Kuru, Bhadrāśva a Ketumāla.