Skip to main content

Text 2

Text 2

Devanagari

Devanagari

आर्ष्टिषेणेन सह गन्धर्वैरनुगीयमानां परमकल्याणीं भर्तृभगवत्कथां समुपश‍ृणोति स्वयं चेदं गायति ॥ २ ॥

Text

Texto

ārṣṭiṣeṇena saha gandharvair anugīyamānāṁ parama-kalyāṇīṁ bhartṛ-bhagavat-kathāṁ samupaśṛṇoti svayaṁ cedaṁ gāyati.
ārṣṭiṣeṇena saha gandharvair anugīyamānāṁ parama-kalyāṇīṁ bhartṛ-bhagavat-kathāṁ samupaśṛṇoti svayaṁ cedaṁ gāyati.

Synonyms

Palabra por palabra

ārṣṭi-ṣeṇena — Ārṣṭiṣeṇa, the chief personality of Kimpuruṣa-varṣa; saha — with; gandharvaiḥ — by a company of Gandharvas; anugīyamānām — being chanted; parama-kalyāṇīm — most auspicious; bhartṛ-bhagavat-kathām — the glories of his master, who is also the Supreme Personality of Godhead; samupaśṛṇoti — he hears with great attention; svayam ca — and personally; idam — this; gāyati — chants.

ārṣṭi-ṣeṇena — Ārṣṭiṣeṇa, la personalidad más importante de Kimpuruṣa-varṣa; saha — con; gandharvaiḥ — por una compañía degandharvas; anugīyamānām — cantadas; parama-kalyāṇīm — sumamente auspiciosas; bhartṛ-bhagavat-kathām — las glorias de su Señor, que es también la Suprema Personalidad de Dios; samupaśṛṇoti — escucha con gran atención; svayam ca — y personalmente; idam — esto; gāyati — canta.

Translation

Traducción

A host of Gandharvas is always engaged in chanting the glories of Lord Rāmacandra. That chanting is always extremely auspicious. Hanumānjī and Arṣṭiṣeṇa, the chief person in Kimpuruṣa-varṣa, constantly hear those glories with complete attention. Hanumān chants the following mantras.

Un ejército de gandharvas canta constantemente las glorias del Señor Rāmacandra. Ese cántico es extremadamente auspicioso. Hanumānjī y Ārṣṭiṣeṇa, la persona más importante de Kimpuruṣa-varṣa, siempre están escuchando esas glorificaciones con suma atención. Hanumān canta los siguientes mantras.

Purport

Significado

In the Purāṇas there are two different opinions concerning Lord Rāmacandra. In the Laghu-bhāgavatāmṛta (5.34-36) this is confirmed in the description of the incarnation of Manu.

En los Purāṇas encontramos dos opiniones distintas respecto al Señor Rāmacandra. Esto se confirma en un pasaje del Laghu-bhāgavatāmṛta (5.34-36), que describe la encarnación de Manu.

vāsudevādi-rūpāṇām
avatārāḥ prakīrtitāḥ
viṣṇu-dharmottare rāma-
lakṣmaṇādyāḥ kramādamī
vāsudevādi-rūpāṇām
avatārāḥ prakīrtitāḥ
viṣṇu-dharmottare rāma-
lakṣmaṇādyāḥ kramādamī
pādme tu rāmo bhagavān
nārāyaṇa itīritaḥ
śeṣaś cakraṁ ca śaṅkhaś ca
kramāt syur lakṣmaṇādayaḥ
pādme tu rāmo bhagavān
nārāyaṇa itīritaḥ
śeṣaś cakraṁ ca śaṅkhaś ca
kramāt syur lakṣmaṇādayaḥ
madhya-deśa-sthitāyodhyā-
pure ’sya vasatiḥ smṛtā
mahā-vaikuṇṭhaloke ca
rāghavendrasya kīrtitā
madhya-deśa-sthitāyodhyā-
pure ’sya vasatiḥ smṛtā
mahā-vaikuṇṭhaloke ca
rāghavendrasya kīrtitā

The Viṣṇu-dharmottara describes that Lord Rāmacandra and His brothers — Lakṣmaṇa, Bharata and Śatrughna — are incarnations of Vāsudeva, Saṅkarṣaṇa, Pradyumna and Aniruddha respectively. The Padma Purāṇa, however, says that Lord Rāmacandra is an incarnation of Nārāyaṇa and that the other three brothers are incarnations of Śeṣa, Cakra and Śaṅkha. Therefore Śrīla Baladeva Vidyābhūṣaṇa has concluded, tad idaṁ kalpa-bhedenaiva sambhāvyam. In other words, these opinions are not contradictory. In some millenniums Lord Rāmacandra and His brothers appear as incarnations of Vāsudeva, Saṅkarṣaṇa, Pradyumna and Aniruddha, and in other millenniums They appear as incarnations of Nārāyaṇa, Śeṣa, Cakra and Śaṅkha. The residence of Lord Rāmacandra on this planet is Ayodhyā. Ayodhyā City is still existing in the district of Faizabad, which is situated on the northern side of Uttar Pradesh.

El Viṣṇu-dharmottara explica que el Señor Rāmacandra y Sus hermanos, Lakṣmaṇa, Bharata y Śatrughna, son encarnaciones de Vāsudeva, Saṅkarṣaṇa, Pradyumna y Aniruddha, respectivamente. El Padma Purāṇa, sin embargo, dice que el Señor Rāmacandra es una encarnación de Nārāyaṇa y que Sus tres hermanos son encarnaciones de Śeṣa, Cakra y Śaṅkha. Śrīla Baladeva Vidyābhūṣaṇa establece entonces la siguiente conclusión: tad idaṁ kalpa-bhedenaiva sambhāvyam. En otras palabras, esas opiniones no son contradictorias. En algunos milenios, el Señor Rāmacandra y Sus hermanos advienen como encarnaciones de Vāsudeva, Saṅkarṣaṇa, Pradyumna y Aniruddha, mientras que en otros aparecen en forma de encarnaciones de Nārāyaṇa, Śeṣa, Cakra y Śaṅkha. La morada del Señor Rāmacandra en este planeta es Ayodhyā. Esa ciudad existe todavía hoy en el distrito de Hyderabad, en la parte norte de Uttar Pradesh.