Skip to main content

ŚB 5.19.16

Devanagari

भारतेऽप्यस्मिन्वर्षे सरिच्छैला: सन्ति बहवो मलयो मङ्गलप्रस्थो मैनाकस्त्रिकूट ऋषभ: कूटक: कोल्लक: सह्यो देवगिरिऋर्ष्यमूक: श्रीशैलो वेङ्कटो महेन्द्रो वारिधारो विन्ध्य: शुक्तिमानृक्षगिरि: पारियात्रो द्रोणश्चित्रकूटो गोवर्धनो रैवतक: ककुभो नीलो गोकामुख इन्द्रकील: कामगिरिरिति चान्ये च शतसहस्रश: शैलास्तेषां नितम्बप्रभवा नदा नद्यश्च सन्त्यसङ्ख्याता: ॥ १६ ॥

Text

bhārate ’py asmin varṣe saric-chailāḥ santi bahavo malayo maṅgala-prastho mainākas trikūṭa ṛṣabhaḥ kūṭakaḥ kollakaḥ sahyo devagirir ṛṣyamūkaḥ śrī-śailo veṅkaṭo mahendro vāridhāro vindhyaḥ śuktimān ṛkṣagiriḥ pāriyātro droṇaś citrakūṭo govardhano raivatakaḥ kakubho nīlo gokāmukha indrakīlaḥ kāmagirir iti cānye ca śata-sahasraśaḥ śailās teṣāṁ nitamba-prabhavā nadā nadyaś ca santy asaṅkhyātāḥ.

Synonyms

bhārate — in the land of Bhārata-varṣa; api — also; asmin — in this; varṣe — tract of land; sarit — rivers; śailāḥ — mountains; santi — there are; bahavaḥ — many; malayaḥ — Malaya; maṅgala-prasthaḥ — Maṅgala-prastha; mainākaḥ — Maināka; tri-kūṭaḥ — Trikūṭa; ṛṣabhaḥ — Ṛṣabha; kūṭakaḥ — Kūṭaka; kollakaḥ — Kollaka; sahyaḥ — Sahya; devagiriḥ — Devagiri; ṛṣya-mūkaḥ — Ṛṣyamūka; śrī-śailaḥ — Śrī-śaila; veṅkaṭaḥ — Veṅkaṭa; mahendraḥ — Mahendra; vāri-dhāraḥ — Vāridhāra; vindhyaḥ — Vindhya; śuktimān — Śuktimān; ṛkṣa-giriḥ — Ṛkṣagiri; pāriyātraḥ — Pāriyātra; droṇaḥ — Droṇa; citra-kūṭaḥ — Citrakūṭa; govardhanaḥ — Govardhana; raivatakaḥ — Raivataka; kakubhaḥ — Kakubha; nīlaḥ — Nīla; gokāmukhaḥ — Gokāmukha; indrakīlaḥ — Indrakīla; kāma-giriḥ — Kāmagiri; iti — thus; ca — and; anye — others; ca — also; śata-sahasraśaḥ — many hundreds and thousands; śailāḥ — mountains; teṣām — of them; nitamba-prabhavāḥ — born of the slopes; nadāḥ — big rivers; nadyaḥ — small rivers; ca — and; santi — there are; asaṅkhyātāḥ — innumerable.

Translation

In the tract of land known as Bhārata-varṣa, as in Ilāvṛta-varṣa, there are many mountains and rivers. Some of the mountains are known as Malaya, Maṅgala-prastha, Maināka, Trikūṭa, Ṛṣabha, Kūṭaka, Kollaka, Sahya, Devagiri, Ṛṣyamūka, Śrī-śaila, Veṅkaṭa, Mahendra, Vāridhāra, Vindhya, Śuktimān, Ṛkṣagiri, Pāriyātra, Droṇa, Citrakūṭa, Govardhana, Raivataka, Kakubha, Nīla, Gokāmukha, Indrakīla and Kāmagiri. Besides these, there are many other hills, with many large and small rivers flowing from their slopes.