Skip to main content

Text 15

Sloka 15

Devanagari

Dévanágarí

इलावृते तु भगवान् भव एक एव पुमान्न ह्यन्यस्तत्रापरो निर्विशति भवान्या: शापनिमित्तज्ञो यत्प्रवेक्ष्यत: स्त्रीभावस्तत्पश्चाद्वक्ष्यामि ॥ १५ ॥

Text

Verš

ilāvṛte tu bhagavān bhava eka eva pumān na hy anyas tatrāparo nirviśati bhavānyāḥ śāpa-nimitta-jño yat-pravekṣyataḥ strī-bhāvas tat paścād vakṣyāmi.
ilāvṛte tu bhagavān bhava eka eva pumān na hy anyas tatrāparo nirviśati bhavānyāḥ śāpa-nimitta-jño yat-pravekṣyataḥ strī-bhāvas tat paścād vakṣyāmi.

Synonyms

Synonyma

ilāvṛte — in the tract of land known as Ilāvṛta-varṣa; tu — but; bhagavān — the most powerful; bhavaḥ — Lord Śiva; eka — only; eva — certainly; pumān — male person; na — not; hi — certainly; anyaḥ — any other; tatra — there; aparaḥ — besides; nirviśati — enters; bhavānyāḥ śāpa-nimitta-jñaḥ — who knows the cause of the curse by Bhavānī, the wife of Lord Śiva; yat-pravekṣyataḥ — of one who forcibly enters that tract of land; strī-bhāvaḥ — transformation into a female; tat — that; paścāt — later; vakṣyāmi — I shall explain.

ilāvṛte — na území zvaném Ilāvṛta-varṣa; tu — ale; bhagavān — nejmocnější; bhavaḥ — Pán Śiva; eka — jediný; eva — jistě; pumān — muž; na — ne; hi — jistě; anyaḥ — jiný; tatra — tam; aparaḥ — kromě; nirviśati — vstoupí; bhavānyāḥ śāpa-nimitta-jñaḥ — kdo zná příčinu prokletí od Bhavānī, manželky Pána Śivy; yat-pravekṣyataḥ — toho, kdo násilím vnikne na toto území; strī-bhāvaḥ — proměna v ženu; tat — to; paścāt — později; vakṣyāmi — vysvětlím.

Translation

Překlad

Śukadeva Gosvāmī said: In the tract of land known as Ilāvṛta-varṣa, the only male person is Lord Śiva, the most powerful demigod. Goddess Durgā, the wife of Lord Śiva, does not like any man to enter that land. If any foolish man dares to do so, she immediately turns him into a woman. I shall explain this later [in the Ninth Canto of Śrīmad-Bhāgavatam].

Śukadeva Gosvāmī řekl: Na území zvaném Ilāvṛta-varṣa je jediným mužským obyvatelem Pán Śiva, nejmocnější polobůh. Bohyně Durgā, jeho manželka, si nepřeje, aby tam vstupoval jakýkoliv jiný muž. Pokud se toho nějaký blázen opováží, Durgā ho okamžitě promění v ženu. To vysvětlím později (v devátém zpěvu Śrīmad-Bhāgavatamu).