Skip to main content

Text 9

Text 9

Devanagari

Devanagari

एवं दक्षिणेनेलावृतं निषधो हेमकूटो हिमालय इति प्रागायता यथा
नीलादयोऽयुतयोजनोत्सेधा हरिवर्षकिम्पुरुषभारतानां यथासङ्ख्यम् ॥ ९ ॥

Text

Texto

evaṁ dakṣiṇenelāvṛtaṁ niṣadho hemakūṭo himālaya iti prāg-āyatā yathā nīlādayo ’yuta-yojanotsedhā hari-varṣa-kimpuruṣa-bhāratānāṁ yathā-saṅkhyam.
evaṁ dakṣiṇenelāvṛtaṁ niṣadho hemakūṭo himālaya iti prāg-āyatā yathā nīlādayo ’yuta-yojanotsedhā hari-varṣa-kimpuruṣa-bhāratānāṁ yathā-saṅkhyam.

Synonyms

Palabra por palabra

evam — thus; dakṣiṇena — by degrees to the southern side; ilāvṛtam — of Ilāvṛta-varṣa; niṣadhaḥ hema-kūṭaḥ himālayaḥ — three mountains named Niṣadha, Hemakūṭa and Himālaya; iti — thus; prāk-āyatāḥ — extended to the east; yathā — just as; nīla-ādayaḥ — the mountains headed by Nīla; ayuta-yojana-utsedhāḥ — ten thousand yojanas high; hari-varṣa — the division named Hari-varṣa; kimpuruṣa — the division named Kimpuruṣa; bhāratānām — the division named Bhārata-varṣa; yathā-saṅkhyam — according to number.

evam — así; dakṣiṇena — en grados hacia el sur; ilāvṛtam — de Ilāvṛta-varṣa; niṣadhaḥ hema-kūṭaḥ himālayaḥ — tres montañas llamadas Niṣadha, Hemakūṭa e Himālaya; iti — así; prāk-āyatāḥ — que se extienden hacia el este; yathā — como; nīla-ādayaḥ — las montañas encabezadas por Nīla; ayuta-yojana-utsedhāḥ — diez mil yojanas de altura; hari-varṣa — la división llamada Hari-varṣa; kimpuruṣa — la división llamada Kimpuruṣa; bhāratānām — la división llamada Bhārata-varṣa; yathā-saṅkhyam — según el número.

Translation

Traducción

Similarly, south of Ilāvṛta-varṣa and extending from east to west are three great mountains named (from north to south) Niṣadha, Hemakūṭa and Himālaya. Each of them is 10,000 yojanas [80,000 miles] high. They mark the boundaries of the three varṣas named Hari-varṣa, Kimpuruṣa-varṣa and Bhārata-varṣa [India].

De la misma manera, al sur de Ilāvṛta-varṣa hay tres montañas que se extienden de este a oeste y que, de norte a sur, reciben los nombres de Niṣadha, Hemakūṭa e Himālaya. Cada una de ellas mide 10 000 yojanas [129 000 kilómetros] de altura. Marcan los límites de los tres varṣas denominados Hari-varṣa, Kimpuruṣa-varṣa y Bhārata-varṣa [India].