Skip to main content

Text 9

Sloka 9

Devanagari

Dévanágarí

एवं दक्षिणेनेलावृतं निषधो हेमकूटो हिमालय इति प्रागायता यथा
नीलादयोऽयुतयोजनोत्सेधा हरिवर्षकिम्पुरुषभारतानां यथासङ्ख्यम् ॥ ९ ॥

Text

Verš

evaṁ dakṣiṇenelāvṛtaṁ niṣadho hemakūṭo himālaya iti prāg-āyatā yathā nīlādayo ’yuta-yojanotsedhā hari-varṣa-kimpuruṣa-bhāratānāṁ yathā-saṅkhyam.
evaṁ dakṣiṇenelāvṛtaṁ niṣadho hemakūṭo himālaya iti prāg-āyatā yathā nīlādayo ’yuta-yojanotsedhā hari-varṣa-kimpuruṣa-bhāratānāṁ yathā-saṅkhyam.

Synonyms

Synonyma

evam — thus; dakṣiṇena — by degrees to the southern side; ilāvṛtam — of Ilāvṛta-varṣa; niṣadhaḥ hema-kūṭaḥ himālayaḥ — three mountains named Niṣadha, Hemakūṭa and Himālaya; iti — thus; prāk-āyatāḥ — extended to the east; yathā — just as; nīla-ādayaḥ — the mountains headed by Nīla; ayuta-yojana-utsedhāḥ — ten thousand yojanas high; hari-varṣa — the division named Hari-varṣa; kimpuruṣa — the division named Kimpuruṣa; bhāratānām — the division named Bhārata-varṣa; yathā-saṅkhyam — according to number.

evam — takto; dakṣiṇena — postupem na jižní stranu; ilāvṛtam — Ilāvṛta-varṣi; niṣadhaḥ hema-kūṭaḥ himālayaḥ — tři hory, zvané Niṣadha, Hemakūṭa a Himālaya; iti — takto; prāk-āyatāḥ — sahající na východ; yathā — stejně jako; nīla-ādayaḥ — hory počínaje Nīlou; ayuta-yojana-utsedhāḥ — deset tisíc yojanů vysoké; hari-varṣa — území zvané Hari-varṣa; kimpuruṣa — území zvané Kimpuruṣa; bhāratānām — území zvané Bhārata-varṣa; yathā-saṅkhyam — podle počtu.

Translation

Překlad

Similarly, south of Ilāvṛta-varṣa and extending from east to west are three great mountains named (from north to south) Niṣadha, Hemakūṭa and Himālaya. Each of them is 10,000 yojanas [80,000 miles] high. They mark the boundaries of the three varṣas named Hari-varṣa, Kimpuruṣa-varṣa and Bhārata-varṣa [India].

I jižním směrem od Ilāvṛta-varṣi se tyčí postupně tři velké hory, které sahají od východu na západ. Jmenují se Niṣadha, Hemakūṭa a Himālaya, a každá z nich je vysoká 10 000 yojanů (128 000 kilometrů). Vyznačují hranice tří varṣ — Hari-varṣi, Kimpuruṣa-varṣi a Bhārata-varṣi (Indie).