Skip to main content

Text 8

Text 8

Devanagari

Devanagari

उत्तरोत्तरेणेलावृतं नील: श्‍वेत: श‍ृङ्गवानिति त्रयो रम्यकहिरण्मयकुरूणां वर्षाणां मर्यादागिरय: प्रागायता उभयत: क्षारोदावधयो द्विसहस्रपृथव एकैकश: पूर्वस्मात्पूर्वस्मादुत्तर उत्तरो दशांशाधिकांशेन दैर्घ्य एव ह्रसन्ति ॥ ८ ॥

Text

Texto

uttarottareṇelāvṛtaṁ nīlaḥ śvetaḥ śṛṅgavān iti trayo ramyaka-hiraṇmaya-kurūṇāṁ varṣāṇāṁ maryādā-girayaḥ prāg-āyatā ubhayataḥ kṣārodāvadhayo dvi-sahasra-pṛthava ekaikaśaḥ pūrvasmāt pūrvasmād uttara uttaro daśāṁśādhikāṁśena dairghya eva hrasanti.
uttarottareṇelāvṛtaṁ nīlaḥ śvetaḥ śṛṅgavān iti trayo ramyaka-hiraṇmaya-kurūṇāṁ varṣāṇāṁ maryādā-girayaḥ prāg-āyatā ubhayataḥ kṣārodāvadhayo dvi-sahasra-pṛthava ekaikaśaḥ pūrvasmāt pūrvasmād uttara uttaro daśāṁśādhikāṁśena dairghya eva hrasanti.

Synonyms

Palabra por palabra

uttara-uttareṇa ilāvṛtam — further and further north of Ilāvṛta-varṣa; nīlaḥ — Nīla; śvetaḥ — Śveta; śṛṅgavān — Śṛṅgavān; iti — thus; trayaḥ — three mountains; ramyaka — Ramyaka; hiraṇmaya — Hiraṇmaya; kurūṇām — of the Kuru division; varṣāṇām — of the varṣas; maryādā-girayaḥ — the mountains marking the borders; prāk-āyatāḥ — extended on the eastern side; ubhayataḥ — to the east and the west; kṣāroda — the ocean of salt water; avadhayaḥ — extending to; dvi-sahasra-pṛthavaḥ — which are two thousand yojanas wide; eka-ekaśaḥ — one after another; pūrvasmāt — than the former; pūrvasmāt — than the former; uttaraḥ — further north; uttaraḥ — further north; daśa-aṁśa-adhika-aṁśena — by one tenth of the former; dairghyaḥ — in length; eva — indeed; hrasanti — become shorter.

uttara-uttareṇa ilāvṛtam — yendo cada vez más hacia el norte desde Ilāvṛta-varṣa; nīlaḥ — Nīla; śvetaḥ — Śveta; śṛṅgavān — Śṛṅgavān; iti — así; trayaḥ — tres montañas; ramyaka — Ramyaka; hiraṇmaya — Hiraṇmaya; kurūṇām — de la división Kuru; varṣāṇām — de los varṣas; maryādā-girayaḥ — las montañas que marcan los límites; prāk-āyatāḥ — extendidas por el lado este; ubhayataḥ — hacia el este y el oeste; kṣāroda — al océano de agua salada; avadhayaḥ — extendiéndose hasta; dvi-sahasra-pṛthavaḥ — de dos mil yojanas de ancho; eka-ekaśaḥ — una tras otra; pūrvasmāt — que la anterior; pūrvasmāt — que la anterior; uttaraḥ — más al norte; uttaraḥ — más al norte; daśa-aṁśa-adhika-aṁśena — con una décima parte de la anterior; dairghyaḥ — en longitud; eva — en verdad; hrasanti — se acortan.

Translation

Traducción

Just north of Ilāvṛta-varṣa — and going further northward, one after another — are three mountains named Nīla, Śveta and Śṛṅgavān. These mark the borders of the three varṣas named Ramyaka, Hiraṇmaya and Kuru and separate them from one another. The width of these mountains is 2,000 yojanas [16,000 miles]. Lengthwise, they extend east and west to the beaches of the ocean of salt water. Going from south to north, the length of each mountain is one tenth that of the previous mountain, but the height of them all is the same.

Junto a Ilāvṛta-varṣa, y según se avanza en dirección al norte, aparecen tres montañas, Nīla, Śveta y Śṛṅgavān, que delimitan los tres varṣas llamados Ramyaka, Hiraṇmaya y Kuru, y los separan entre sí. Esas montañas tienen una anchura de 2 000 yojanas [26 000 kilómetros], y se extienden longitudinalmente hacia el este y hacia el oeste hasta tocar las playas del océano de agua salada. Yendo de sur a norte, la longitud de cada montaña es la décima parte de la anterior; en altura, sin embargo, son iguales.

Purport

Significado

In this regard, Madhvācārya quotes the following verses from the Brahmāṇḍa Purāṇa:

Con respecto a esto, Madhvācārya cita los siguientes versos del Brahmāṇḍa Purāṇa:

yathā bhāgavate tūktaṁ
bhauvanaṁ kośa-lakṣaṇam
tasyāvirodhato yojyam
anya-granthāntare sthitam
yathā bhāgavate tūktaṁ
bhauvanaṁ kośa-lakṣaṇam
tasyāvirodhato yojyam
anya-granthāntare sthitam
maṇḍode puraṇaṁ caiva
vyatyāsaṁ kṣīra-sāgare
rāhu-soma-ravīṇāṁ ca
maṇḍalād dvi-guṇoktitām
vinaiva sarvam unneyaṁ
yojanābhedato ’tra tu
maṇḍode puraṇaṁ caiva
vyatyāsaṁ kṣīra-sāgare
rāhu-soma-ravīṇāṁ ca
maṇḍalād dvi-guṇoktitām
vinaiva sarvam unneyaṁ
yojanābhedato ’tra tu

It appears from these verses that aside from the sun and moon, there is an invisible planet called Rāhu. The movements of Rāhu cause both solar and lunar eclipses. We suggest that the modern expeditions attempting to reach the moon are mistakenly going to Rāhu.

Estos versos indican que, junto con el Sol y la Luna, existe un planeta invisible que recibe el nombre de Rāhu. Los movimientos de Rāhu son la causa de los eclipses de Sol y de Luna. Nuestra opinión es que probablemente las expediciones que actualmente tratan de llegar a la Luna, por error, aterrizan en Rāhu.