Skip to main content

Text 6

Text 6

Devanagari

Devanagari

यस्मिन्नव वर्षाणि नवयोजनसहस्रायामान्यष्टभिर्मर्यादागिरिभि: सुविभक्तानि भवन्ति ॥ ६ ॥

Text

Texto

yasmin nava varṣāṇi nava-yojana-sahasrāyāmāny aṣṭabhir maryādā-giribhiḥ suvibhaktāni bhavanti.
yasmin nava varṣāṇi nava-yojana-sahasrāyāmāny aṣṭabhir maryādā-giribhiḥ suvibhaktāni bhavanti.

Synonyms

Palabra por palabra

yasmin — in that Jambūdvīpa; nava — nine; varṣāṇi — divisions of land; nava-yojana-sahasra — 72,000 miles in length; āyāmāni — measuring; aṣṭabhiḥ — by eight; maryādā — indicating the boundaries; giribhiḥ — by mountains; suvibhaktāni — nicely divided from one another; bhavanti — are.

yasmin — en Jambūdvīpa; nava — nueve; varṣāṇi — divisiones de tierra; nava-yojana-sahasra — 116 000 kilómetros de longitud; āyāmāni — midiendo; aṣṭabhiḥ — por ocho; maryādā — que indican los límites; giribhiḥ — por montañas; suvibhaktāni — claramente separadas unas de otras; bhavanti — están.

Translation

Traducción

In Jambūdvīpa there are nine divisions of land, each with a length of 9,000 yojanas [72,000 miles]. There are eight mountains that mark the boundaries of these divisions and separate them nicely.

Jambūdvīpa está dividida en nueve extensiones de tierra, de 9 000 yojanas (116 000 kilómetros) de longitud cada una. Están claramente separadas por ocho montañas que constituyen sus límites.

Purport

Significado

Śrīla Viśvanātha Cakravartī Ṭhākura gives the following quotation from the Vāyu Purāṇa, wherein the locations of the various mountains, beginning with the Himālayas, are described.

Śrīla Viśvanātha Cakravartī Ṭhākura presenta la siguiente cita del Vāyu Purāṇa, en donde se señalan las posiciones de las diversas montañas, comenzando por los Himālayas:

dhanurvat saṁsthite jñeye dve varṣe dakṣiṇottare; dīrghāṇi tatra catvāri caturasram ilāvṛtam iti dakṣiṇottare bhāratottara-kuru-varṣe catvāri kiṁpuruṣa-harivarṣa-ramyaka-hiraṇmayāni varṣāṇi nīla-niṣadhayos tiraścinībhūya samudra-praviṣṭayoḥ saṁlagnatvam aṅgīkṛtya bhadrāśva-ketumālayor api dhanur-ākṛtitvam; atas tayor dairghyata eva madhye saṅkucitatvena nava-sahasrāyāmatvam; ilāvṛtasya tu meroḥ sakāśāt catur-dikṣu nava-sahasrāyāmatvaṁ saṁbhavet vastutas tv ilāvṛta-bhadrāśva-ketumālānāṁ catus-triṁśat-sahasrāyāmatvaṁ jñeyam.

dhanurvat saṁsthite jñeye dve varṣe dakṣiṇottare; dīrghāṇi tatra catvāri caturasram ilāvṛtam iti dakṣiṇottare bhāratottara-kuru-varṣe catvāri kiṁpuruṣa-harivarṣa-ramyaka-hiraṇmayāni varṣāṇi nīla-niṣadhayos tiraścinībhūya samudra-praviṣṭayoḥ saṁlagnatvam aṅgīkṛtya bhadrāśva-ketumālayor api dhanur-ākṛtitvam; atas tayor dairghyata eva madhye saṅkucitatvena nava-sahasrāyāmatvam; ilāvṛtasya tu meroḥ sakāśāt catur-dikṣu nava-sahasrāyāmatvaṁ saṁbhavet vastutas tv ilāvṛta-bhadrāśva-ketumālānāṁ catus-triṁśat-sahasrāyāmatvaṁ jñeyam.