Skip to main content

Text 29

Text 29

Devanagari

Devanagari

तामनुपरितो लोकपालानामष्टानां यथादिशं यथारूपं तुरीयमानेन पुरोऽष्टावुपक्‍ल‍ृप्ता: ॥ २९ ॥

Text

Texto

tām anuparito loka-pālānām aṣṭānāṁ yathā-diśaṁ yathā-rūpaṁ turīya-mānena puro ’ṣṭāv upakḷptāḥ.
tām anuparito loka-pālānām aṣṭānāṁ yathā-diśaṁ yathā-rūpaṁ turīya-mānena puro ’ṣṭāv upakḷptāḥ.

Synonyms

Palabra por palabra

tām — that great township named Brahmapurī; anuparitaḥ — surrounding; loka-pālānām — of the governors of the planets; aṣṭānām — eight; yathā-diśam — according to the directions; yathā-rūpam — in exact conformity with the township of Brahmapurī; turīya-mānena — by measurement only one fourth; puraḥ — townships; aṣṭau — eight; upakḷptāḥ — situated.

tām — a esa gran ciudad llamada Brahmapurī; anuparitaḥ — rodear; loka-pālānām — de los gobernadores de los planetas; aṣṭānām — ocho; yathā-diśam — conforme a las direcciones; yathā-rūpam — en conformidad exacta con la ciudad de Brahmapurī; turīya-mānena — con una cuarta parte de sus dimensiones; puraḥ — ciudades; aṣṭau — ocho; upakḷptāḥ — situadas.

Translation

Traducción

Surrounding Brahmapurī in all directions are the residences of the eight principal governors of the planetary systems, beginning with King Indra. These abodes are similar to Brahmapurī but are one fourth the size.

Brahmapurī la rodean, en cada una de las direcciones, las residencias de los ocho principales gobernadores de los sistemas planetarios, comenzando por el rey Indra. Esas moradas son como Brahmapurī, pero de un cuarto de su tamaño.

Purport

Significado

Śrīla Viśvanātha Cakravartī Ṭhākura confirms that the townships of Lord Brahmā and the eight subordinate governors of the planetary systems, beginning with Indra, are mentioned in other Purāṇas.

Śrīla Viśvanātha Cakravartī Ṭhākura confirma que las ciudades del Señor Brahmā y de los ocho gobernadores subordinados de los sistemas planetarios, comenzando con Indra, se mencionan en otros Purāṇas.

merau nava-pūrāṇi syur
manovaty amarāvatī
tejovatī saṁyamanī
tathā kṛṣṇāṅganā parā
merau nava-pūrāṇi syur
manovaty amarāvatī
tejovatī saṁyamanī
tathā kṛṣṇāṅganā parā
śraddhāvatī gandhavatī
tathā cānyā mahodayā
yaśovatī ca brahmendra
bahyādīnāṁ yathā-kramam
śraddhāvatī gandhavatī
tathā cānyā mahodayā
yaśovatī ca brahmendra
bahyādīnāṁ yathā-kramam

Brahmā’s township is known as Manovatī, and those of his assistants such as Indra and Agni are known as Amarāvatī, Tejovatī, Saṁyamanī, Kṛṣṇāṅganā, Śraddhāvatī, Gandhavatī, Mahodayā and Yaśovatī. Brahmapurī is situated in the middle, and the other eight purīs surround it in all directions.

La ciudad de Brahmā recibe el nombre de Manovatī, y las de sus asistentes, como Indra y Agni, se llaman Amarāvatī, Tejovatī, Saṁyamanī, Kṛṣṇāṅganā, Śraddhāvatī, Gandhavatī, Mahodayā y Yaśovatī. En medio de todas ellas, que la rodean en las ocho direcciones, está Brahmapurī.

Thus end the Bhaktivedanta purports of the Fifth Canto, Sixteenth Chapter, of the Śrīmad-Bhāgavatam, entitled “A Description of Jambūdvīpa.”

Así terminan los significados de Bhaktivedanta correspondientes al capítulo decimosexto del Canto Quinto del Śrīmad-Bhāgavatam,titulado: «Descripción de Jambūdvīpa».