Skip to main content

Text 14

Sloka 14

Devanagari

Dévanágarí

मैत्रेय उवाच
मातु: सपत्‍न्या: स दुरुक्तिविद्ध:
श्वसन् रुषा दण्डहतो यथाहि: ।
हित्वा मिषन्तं पितरं सन्नवाचं
जगाम मातु: प्ररुदन् सकाशम् ॥ १४ ॥

Text

Verš

maitreya uvāca
mātuḥ sapatnyāḥ sa durukti-viddhaḥ
śvasan ruṣā daṇḍa-hato yathāhiḥ
hitvā miṣantaṁ pitaraṁ sanna-vācaṁ
jagāma mātuḥ prarudan sakāśam
maitreya uvāca
mātuḥ sapatnyāḥ sa durukti-viddhaḥ
śvasan ruṣā daṇḍa-hato yathāhiḥ
hitvā miṣantaṁ pitaraṁ sanna-vācaṁ
jagāma mātuḥ prarudan sakāśam

Synonyms

Synonyma

maitreyaḥ uvāca — the great sage Maitreya said; mātuḥ — of his mother; sa-patnyāḥ — of the co-wife; saḥ — he; durukti — harsh words; viddhaḥ — being pierced by; śvasan — breathing very heavily; ruṣā — out of anger; daṇḍa-hataḥ — struck by a stick; yathā — as much as; ahiḥ — a snake; hitvā — giving up; miṣantam — simply looking over; pitaram — his father; sanna-vācam — silently; jagāma — went; mātuḥ — to his mother; prarudan — weeping; sakāśam — near.

maitreyaḥ uvāca — velký mudrc Maitreya řekl; mātuḥ — jeho matky; sa-patnyāḥ — spolumanželky; saḥ — on; durukti — tvrdými slovy; viddhaḥ — zasažený; śvasan — těžce dýchal; ruṣā — zlostí; daṇḍa-hataḥ — udeřený holí; yathā — jako; ahiḥ — had; hitvā — vzdal se; miṣantam — jen přehlížel; pitaram — jeho otec; sanna-vācam — beze slova; jagāma — odešel; mātuḥ — ke své matce; prarudan — s pláčem; sakāśam — blízko.

Translation

Překlad

The sage Maitreya continued: My dear Vidura, as a snake, when struck by a stick, breathes very heavily, Dhruva Mahārāja, having been struck by the strong words of his stepmother, began to breathe very heavily because of great anger. When he saw that his father was silent and did not protest, he immediately left the palace and went to his mother.

Mudrc Maitreya pokračoval: Drahý Viduro, Dhruvy Mahārāje se tvrdá slova jeho nevlastní matky hluboce dotkla a rozčilením začal dýchat těžce jako had udeřený holí. Když viděl, že otec nic nenamítá a jen mlčky přihlíží, okamžitě opustil palác a utíkal ke své matce.