Skip to main content

Text 61

Text 61

Devanagari

Devanagari

इदं पवित्रं परमीशचेष्टितं
यशस्यमायुष्यमघौघमर्षणम् ।
यो नित्यदाकर्ण्य नरोऽनुकीर्तयेद्
धुनोत्यघं कौरव भक्तिभावत: ॥ ६१ ॥

Text

Texto

idaṁ pavitraṁ param īśa-ceṣṭitaṁ
yaśasyam āyuṣyam aghaugha-marṣaṇam
yo nityadākarṇya naro ’nukīrtayed
dhunoty aghaṁ kaurava bhakti-bhāvataḥ
idaṁ pavitraṁ param īśa-ceṣṭitaṁ
yaśasyam āyuṣyam aghaugha-marṣaṇam
yo nityadākarṇya naro ’nukīrtayed
dhunoty aghaṁ kaurava bhakti-bhāvataḥ

Synonyms

Palabra por palabra

idam — this; pavitram — pure; param — supreme; īśa-ceṣṭitam — pastime of the Supreme Lord; yaśasyam — fame; āyuṣyam — long duration of life; agha-ogha-marṣaṇam — destroying sins; yaḥ — who; nityadā — always; ākarṇya — after hearing; naraḥ — a person; anukīrtayet — should narrate; dhunoti — clears off; agham — material contamination; kaurava — O descendant of Kuru; bhakti-bhāvataḥ — with faith and devotion.

idam — este; pavitram — puro; param — supremo; īśa-ceṣṭitam — pasatiempo del Señor Supremo; yaśasyam — fama; āyuṣyam — vida de larga duración; agha-ogha-marṣaṇam — destruir pecados; yaḥ — quien; nityadā — siempre; ākarṇya — después de escuchar; naraḥ — una persona; anukīrtayet — debe narrar; dhunoti — purifica; agham — contaminación material; kaurava — ¡oh, descendiente de Kuru!; bhakti-bhāvataḥ — con fe y devoción.

Translation

Traducción

The great sage Maitreya concluded: If one hears and again narrates, with faith and devotion, this story of the Dakṣa yajña as it was conducted by the Supreme Personality of Godhead, Viṣṇu, then certainly one is cleared of all contamination of material existence, O son of Kuru.

El gran sabio Maitreya concluyó diciendo: Todo el que escuche esta historia del yajña de Dakṣa, que fue dirigido por la Suprema Personalidad de Dios, Viṣṇu, y la repita a otros con fe y devoción, ciertamente se purificará de toda la contaminación de la existencia material, ¡oh, hijo de Kuru!

Purport

Significado

Thus end the Bhaktivedanta purports of the Fourth Canto, Seventh Chapter, of the Śrīmad-Bhāgavatam, entitled “The Sacrifice Performed by Dakṣa.”

Así terminan los significados de Bhaktivedanta correspondientes al capítulo séptimo del Canto Cuarto del Śrīmad-Bhāgavatam, titulado: «El sacrificio realizado por Dakṣa».