Skip to main content

Text 60

Sloka 60

Devanagari

Dévanágarí

एतद्भगवत: शम्भो: कर्म दक्षाध्वरद्रुह: ।
श्रुतं भागवताच्छिष्यादुद्धवान्मे बृहस्पते: ॥ ६० ॥

Text

Verš

etad bhagavataḥ śambhoḥ
karma dakṣādhvara-druhaḥ
śrutaṁ bhāgavatāc chiṣyād
uddhavān me bṛhaspateḥ
etad bhagavataḥ śambhoḥ
karma dakṣādhvara-druhaḥ
śrutaṁ bhāgavatāc chiṣyād
uddhavān me bṛhaspateḥ

Synonyms

Synonyma

etat — this; bhagavataḥ — of the possessor of all opulences; śambhoḥ — of Śambhu (Lord Śiva); karma — story; dakṣa-adhvara-druhaḥ — who devastated the sacrifice of Dakṣa; śrutam — was heard; bhāgavatāt — from a great devotee; śiṣyāt — from the disciple; uddhavāt — from Uddhava; me — by me; bṛhaspateḥ — of Bṛhaspati.

etat — tento; bhagavataḥ — o vlastníkovi veškerého bohatství; śambhoḥ — o Śambhuovi (Pánu Śivovi); karma — příběh; dakṣa-adhvara-druhaḥ — který zničil Dakṣovu oběť; śrutam — byl vyslechnutý; bhāgavatāt — od velkého oddaného; śiṣyāt — od žáka; uddhavāt — od Uddhavy; me — mnou; bṛhaspateḥ — Bṛhaspatiho.

Translation

Překlad

Maitreya said: My dear Vidura, I heard this story of the Dakṣa yajña, which was devastated by Lord Śiva, from Uddhava, a great devotee and a disciple of Bṛhaspati.

Maitreya řekl: Můj milý Viduro, tento příběh o Dakṣově yajñi, kterou zničil Pán Śiva, jsem slyšel od Uddhavy, velkého oddaného a žáka Bṛhaspatiho.