Skip to main content

Text 3

Sloka 3

Devanagari

Dévanágarí

प्रजापतेर्दग्धशीर्ष्णो भवत्वजमुखं शिर: ।
मित्रस्य चक्षुषेक्षेत भागं स्वं बर्हिषो भग: ॥ ३ ॥

Text

Verš

prajāpater dagdha-śīrṣṇo
bhavatv aja-mukhaṁ śiraḥ
mitrasya cakṣuṣekṣeta
bhāgaṁ svaṁ barhiṣo bhagaḥ
prajāpater dagdha-śīrṣṇo
bhavatv aja-mukhaṁ śiraḥ
mitrasya cakṣuṣekṣeta
bhāgaṁ svaṁ barhiṣo bhagaḥ

Synonyms

Synonyma

prajāpateḥ — of Prajāpati Dakṣa; dagdha-śīrṣṇaḥ — whose head has been burned to ashes; bhavatu — let there be; aja-mukham — with the face of a goat; śiraḥ — a head; mitrasya — of Mitra; cakṣuṣā — through the eyes; īkṣeta — may see; bhāgam — share; svam — his own; barhiṣaḥ — of the sacrifice; bhagaḥ — Bhaga.

prajāpateḥ — Prajāpatiho Dakṣi; dagdha-śīrṣṇaḥ — jehož hlava shořela na popel; bhavatu — nechť je; aja-mukham — s kozím obličejem; śiraḥ — hlava; mitrasya — Mitry; cakṣuṣā — očima; īkṣeta — může vidět; bhāgam — podíl; svam — svůj; barhiṣaḥ — oběti; bhagaḥ — Bhaga.

Translation

Překlad

Lord Śiva continued: Since the head of Dakṣa has already been burned to ashes, he will have the head of a goat. The demigod known as Bhaga will be able to see his share of sacrifice through the eyes of Mitra.

Pán Śiva pokračoval: Jelikož Dakṣova hlava shořela na popel, bude mít od nynějška hlavu kozy. Polobůh Bhaga uvidí svůj podíl z oběti Mitrovýma očima.