Skip to main content

Text 26

Sloka 26

Devanagari

Dévanágarí

दक्ष उवाच
शुद्धं स्वधाम्न्युपरताखिलबुद्ध्यवस्थं
चिन्मात्रमेकमभयं प्रतिषिध्य मायाम् ।
तिष्ठंस्तयैव पुरुषत्वमुपेत्य तस्या-
मास्ते भवानपरिशुद्ध इवात्मतन्त्र: ॥ २६ ॥

Text

Verš

dakṣa uvāca
śuddhaṁ sva-dhāmny uparatākhila-buddhy-avasthaṁ
cin-mātram ekam abhayaṁ pratiṣidhya māyām
tiṣṭhaṁs tayaiva puruṣatvam upetya tasyām
āste bhavān apariśuddha ivātma-tantraḥ
dakṣa uvāca
śuddhaṁ sva-dhāmny uparatākhila-buddhy-avasthaṁ
cin-mātram ekam abhayaṁ pratiṣidhya māyām
tiṣṭhaṁs tayaiva puruṣatvam upetya tasyām
āste bhavān apariśuddha ivātma-tantraḥ

Synonyms

Synonyma

dakṣaḥ — Dakṣa; uvāca — said; śuddham — pure; sva-dhāmni — in Your own abode; uparata-akhila — completely turned back; buddhi-avastham — position of mental speculation; cit-mātram — completely spiritual; ekam — one without a second; abhayam — fearless; pratiṣidhya — controlling; māyām — material energy; tiṣṭhan — being situated; tayā — with her (Māyā); eva — certainly; puruṣatvam — overseer; upetya — entering into; tasyām — in her; āste — is present; bhavān — Your Lordship; apariśuddhaḥ — impure; iva — as if; ātma-tantraḥ — self-sufficient.

dakṣaḥ — Dakṣa; uvāca — řekl; śuddham — čistý; sva-dhāmni — ve Svém sídle; uparata-akhila — zcela odvrácený; buddhi-avastham — stanovisko mentální spekulace; cit-mātram — čistě duchovní; ekam — jeden jediný; abhayam — beze strachu; pratiṣidhya — vládnoucí; māyām — hmotné energii; tiṣṭhan — v postavení; tayā — s ní (Māyou); eva — jistě; puruṣatvam — dohlížející; upetya — vstupuješ; tasyām — do ní; āste — je přítomná; bhavān — Ty, Vznešený; apariśuddhaḥ — nečisté; iva — jako; ātma-tantraḥ — soběstačný.

Translation

Překlad

Dakṣa addressed the Supreme Personality of Godhead: My dear Lord, You are transcendental to all speculative positions. You are completely spiritual, devoid of all fear, and You are always in control of the material energy. Even though You appear in the material energy, You are situated transcendentally. You are always free from material contamination because You are completely self-sufficient.

Dakṣa oslovil Nejvyšší Osobnost Božství: Drahý Pane, jsi transcendentální veškeré mentální spekulaci, čistě duchovní a prostý strachu. Hmotná příroda je vždy pod Tvou vládou. Přestože se zjevuješ v hmotné energii, jsi nepřetržitě na transcendentální úrovni. Hmotné nečistoty se Tě nedotýkají, jelikož jsi zcela soběstačný.