Skip to main content

Text 1

Sloka 1

Devanagari

Dévanágarí

मैत्रेय उवाच
इत्यजेनानुनीतेन भवेन परितुष्यता ।
अभ्यधायि महाबाहो प्रहस्य श्रूयतामिति ॥ १ ॥

Text

Verš

maitreya uvāca
ity ajenānunītena
bhavena parituṣyatā
abhyadhāyi mahā-bāho
prahasya śrūyatām iti
maitreya uvāca
ity ajenānunītena
bhavena parituṣyatā
abhyadhāyi mahā-bāho
prahasya śrūyatām iti

Synonyms

Synonyma

maitreyaḥ — Maitreya; uvāca — said; iti — thus; ajena — by Lord Brahmā; anunītena — pacified; bhavena — by Lord Śiva; parituṣyatā — fully satisfied; abhyadhāyi — said; mahā-bāho — O Vidura; prahasya — smiling; śrūyatām — listen; iti — thus.

maitreyaḥ — Maitreya; uvāca — řekl; iti — takto; ajena — Pánem Brahmou; anunītena — uklidněný; bhavena — Pánem Śivou; parituṣyatā — naprosto uspokojený; abhyadhāyi — řekl; mahā-bāho — ó Viduro; prahasya — s úsměvem; śrūyatām — slyš; iti — takto.

Translation

Překlad

The sage Maitreya said: O mighty-armed Vidura, Lord Śiva, being thus pacified by the words of Lord Brahmā, spoke as follows in answer to Lord Brahmā’s request.

Mudrc Maitreya řekl: Ó mocný Viduro, když Pán Brahmā svými slovy uklidnil Pána Śivu, ten mu takto odpověděl.