Skip to main content

Text 8

Sloka 8

Devanagari

Dévanágarí

स इत्थमादिश्य सुरानजस्तु तै:
समन्वित: पितृभि: सप्रजेशै: ।
ययौ स्वधिष्ण्यान्निलयं पुरद्विष:
कैलासमद्रिप्रवरं प्रियं प्रभो: ॥ ८ ॥

Text

Verš

sa ittham ādiśya surān ajas tu taiḥ
samanvitaḥ pitṛbhiḥ sa-prajeśaiḥ
yayau sva-dhiṣṇyān nilayaṁ pura-dviṣaḥ
kailāsam adri-pravaraṁ priyaṁ prabhoḥ
sa ittham ādiśya surān ajas tu taiḥ
samanvitaḥ pitṛbhiḥ sa-prajeśaiḥ
yayau sva-dhiṣṇyān nilayaṁ pura-dviṣaḥ
kailāsam adri-pravaraṁ priyaṁ prabhoḥ

Synonyms

Synonyma

saḥ — he (Brahmā); ittham — thus; ādiśya — after instructing; surān — the demigods; ajaḥ — Lord Brahmā; tu — then; taiḥ — those; samanvitaḥ — followed; pitṛbhiḥ — by the Pitās; sa-prajeśaiḥ — along with the lords of the living entities; yayau — went; sva-dhiṣṇyāt — from his own place; nilayam — the abode; pura-dviṣaḥ — of Lord Śiva; kailāsam — Kailāsa; adri-pravaram — the best among mountains; priyam — dear; prabhoḥ — of the lord (Śiva).

saḥ — on (Brahmā); ittham — takto; ādiśya — poté, co poučil; surān — polobohy; ajaḥ — Pán Brahmā; tu — pak; taiḥ — těmito; samanvitaḥ — následovaný; pitṛbhiḥ — Pity; sa-prajeśaiḥ — pány živých bytostí; yayau — odešel; sva-dhiṣṇyāt — ze svého domova; nilayam — sídlo; pura-dviṣaḥ — Pána Śivy; kailāsam — Kailās; adri-pravaram — nejlepší mezi horami; priyam — oblíbené; prabhoḥ — pána (Śivy).

Translation

Překlad

After thus instructing all the demigods, the Pitās and the lords of the living entities, Lord Brahmā took them with him and left for the abode of Lord Śiva, known as the Kailāsa Hill.

Poté, co Pán Brahmā poučil všechny polobohy, Pity a pány živých bytostí, vypravil se s nimi do sídla Pána Śivy, na horu Kailās.

Purport

Význam

The abode of Lord Śiva, which is known as Kailāsa, is described in the fourteen verses which follow.

Sídlo Pána Śivy, známé jako Kailās, je popsáno v následujících čtrnácti slokách.