Skip to main content

Text 25

Sloka 25

Devanagari

Dévanágarí

साधुवादस्तदा तेषां कर्म तत्तस्य पश्यताम् ।
भूतप्रेतपिशाचानां अन्येषां तद्विपर्यय: ॥ २५ ॥

Text

Verš

sādhu-vādas tadā teṣāṁ
karma tat tasya paśyatām
bhūta-preta-piśācānāṁ
anyeṣāṁ tad-viparyayaḥ
sādhu-vādas tadā teṣāṁ
karma tat tasya paśyatām
bhūta-preta-piśācānāṁ
anyeṣāṁ tad-viparyayaḥ

Synonyms

Synonyma

sādhu-vādaḥ — joyful exclamation; tadā — at that time; teṣām — of those (followers of Lord Śiva); karma — action; tat — that; tasya — of him (Vīrabhadra); paśyatām — seeing; bhūta-preta-piśācānām — of the bhūtas (ghosts), pretas and piśācas; anyeṣām — of the others (in the party of Dakṣa); tat-viparyayaḥ — the opposite of that (an exclamation of grief).

sādhu-vādaḥ — radostné výkřiky; tadā — tehdy; teṣām — jejich (Śivových stoupenců); karma — čin; tat — tento; tasya — jeho (Vīrabhadry); paśyatām — když viděli; bhūta-preta-piśācānām — bhūtů (duchů), pretů a piśāců; anyeṣām — druhých (v táboře Dakṣi); tat-viparyayaḥ — opak (nářek).

Translation

Překlad

Upon seeing the action of Vīrabhadra, the party of Lord Śiva was pleased and cried out joyfully, and all the bhūtas, ghosts and demons that had come made a tumultuous sound. On the other hand, the brāhmaṇas in charge of the sacrifice cried out in grief at the death of Dakṣa.

Když stoupenci Pána Śivy viděli Vīrabhadrův čin, radovali se a jásali a všichni přítomní bhūtové, duchové a démoni vydávali divoký řev. Brāhmaṇové, kteří měli na starosti oběť, nad Dakṣovou smrtí naopak naříkali.